________________
तृतीयः परिच्छेदः
१३७
मना
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथाऽस्याः ।।'
प्ररूढस्मरा यथात्रैवोदाहरणे। प्ररूढयौवना यथा मम'नेत्र खसनगब्जने, सरसिजप्रत्यर्थि पाणिद्वयं,
उलोजौ करिकुम्भविभ्रमकरीमत्युभति गच्छतः । सन् काश्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी,
स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ।' एवमन्यत्रापि। शितम् तस्कूजितानि :- तम्याः ( मृगाक्ष्याः ) कूजितानि ( भणितरूपाणीति भावः ) । अनेकवारं = बहुवारम्, अनुवद्भिः = अनुवाद कुर्वद्भिः, अनुकुर्वद्भिरिति भावः । गुहकपोतशतैः = राहे ( करने ) ये कपोताः (पारावता: ) तेषां शतैः ( वर्गः ), अस्था:भृगाक्ष्याः, वि. पायरः = शिष्यवदाचरितम् । वसन्ततिलका वृत्तम् । प्ररुढस्मरेति । अत्रैव -- "कान्ते :था" इत्यादिपो "उद्धतमनोभवया" इति कथनेन ।
ल्ढयौवनामुमाहरति-नेत्र इति। तस्याः = मध्याऽख्याया नायिकाया:, नेप्रे-नयने, बजाञ्जने = खजरीटपराभवकारिणी, तस्या नेत्र खजननेत्राभ्यामपि मनोहरतरे :ति भाजः । पाणिद्वयं = रतयं, सरसिजप्रत्यथि = कमलप्रतिस्पर्धीति भावः । वक्षाजी :- सोधरो, करिकुम्भविभ्रमकरी = हस्तिमस्तकपिण्डविलासकारिणीम्, अत्युन्नतिम् = अत्युररता, गच्छत: = प्राप्नुतः, कान्तिः = शरीरशोभा, काञ्चनचम्पकप्रतिनिधिः - सुवर्ण वमन :दशी, वाणी = वाक्, सुधास्यन्दिनी = अमृतवर्षिणी, एवं च तस्याः .टाक्षच्छटा = अपाङ्गदर्शनधारा, स्मेरेन्दीवरदामसोदरवपुः = स्मेरं (विकसितम् ) यद इन्दीवरदाम ( नीलकमलमाला) तस्याः सोदर ( सदृशम् ) वपुः (स्वरूपम् ) यस्याः सा, तादृशी, वर्तत इति शेषः । शार्दूलविक्रीडितं वृत्तम् । इत्य यौवनस्य प्ररूढन्वेन नायिकाया: प्ररूढयोवनात्वं सम्पद्यत इति भावः । एवम् = इत्यमेव, अन्यत्राऽपि == ईषत्प्रगल्भवचनामध्यमवीडियोरपि, उदाहरणे संग्राह्ये।। रतिकूजितका नकल करते हुए घरके सैकड़ों कबूतरोंने उसके शिष्योंके समान आचरण किया। - प्रख्ढस्मरा-इसी उदाहरणमें स्पष्ट है।
प्ररूढयौवना-जसे ग्रन्थकारका है-उस नायिकाके नेत्र खञ्जन पक्षीको मात करनेवाले हैं, दोनों हाथ कमलोंका मुकाबला करनेवाले हैं, पयोधर हाथोके कुम्भस्थलोंके विलासको पैदा करनेवाली अत्यन्त ऊंचाईको प्राप्त करते हैं । इसकी कान्ति सुवर्ण और चम्पक पुष्पके समान है, वाणी अमृतकी वृष्टि करनेवाली है और कटाक्षोंकी परम्परा विकसित नीलकमलोंकी मालाके समान सुन्दर है।
इसी प्रकार अन्य उदाहरणोंका भी ऊह करना चाहिए।