SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १३७ मना तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथाऽस्याः ।।' प्ररूढस्मरा यथात्रैवोदाहरणे। प्ररूढयौवना यथा मम'नेत्र खसनगब्जने, सरसिजप्रत्यर्थि पाणिद्वयं, उलोजौ करिकुम्भविभ्रमकरीमत्युभति गच्छतः । सन् काश्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ।' एवमन्यत्रापि। शितम् तस्कूजितानि :- तम्याः ( मृगाक्ष्याः ) कूजितानि ( भणितरूपाणीति भावः ) । अनेकवारं = बहुवारम्, अनुवद्भिः = अनुवाद कुर्वद्भिः, अनुकुर्वद्भिरिति भावः । गुहकपोतशतैः = राहे ( करने ) ये कपोताः (पारावता: ) तेषां शतैः ( वर्गः ), अस्था:भृगाक्ष्याः, वि. पायरः = शिष्यवदाचरितम् । वसन्ततिलका वृत्तम् । प्ररुढस्मरेति । अत्रैव -- "कान्ते :था" इत्यादिपो "उद्धतमनोभवया" इति कथनेन । ल्ढयौवनामुमाहरति-नेत्र इति। तस्याः = मध्याऽख्याया नायिकाया:, नेप्रे-नयने, बजाञ्जने = खजरीटपराभवकारिणी, तस्या नेत्र खजननेत्राभ्यामपि मनोहरतरे :ति भाजः । पाणिद्वयं = रतयं, सरसिजप्रत्यथि = कमलप्रतिस्पर्धीति भावः । वक्षाजी :- सोधरो, करिकुम्भविभ्रमकरी = हस्तिमस्तकपिण्डविलासकारिणीम्, अत्युन्नतिम् = अत्युररता, गच्छत: = प्राप्नुतः, कान्तिः = शरीरशोभा, काञ्चनचम्पकप्रतिनिधिः - सुवर्ण वमन :दशी, वाणी = वाक्, सुधास्यन्दिनी = अमृतवर्षिणी, एवं च तस्याः .टाक्षच्छटा = अपाङ्गदर्शनधारा, स्मेरेन्दीवरदामसोदरवपुः = स्मेरं (विकसितम् ) यद इन्दीवरदाम ( नीलकमलमाला) तस्याः सोदर ( सदृशम् ) वपुः (स्वरूपम् ) यस्याः सा, तादृशी, वर्तत इति शेषः । शार्दूलविक्रीडितं वृत्तम् । इत्य यौवनस्य प्ररूढन्वेन नायिकाया: प्ररूढयोवनात्वं सम्पद्यत इति भावः । एवम् = इत्यमेव, अन्यत्राऽपि == ईषत्प्रगल्भवचनामध्यमवीडियोरपि, उदाहरणे संग्राह्ये।। रतिकूजितका नकल करते हुए घरके सैकड़ों कबूतरोंने उसके शिष्योंके समान आचरण किया। - प्रख्ढस्मरा-इसी उदाहरणमें स्पष्ट है। प्ररूढयौवना-जसे ग्रन्थकारका है-उस नायिकाके नेत्र खञ्जन पक्षीको मात करनेवाले हैं, दोनों हाथ कमलोंका मुकाबला करनेवाले हैं, पयोधर हाथोके कुम्भस्थलोंके विलासको पैदा करनेवाली अत्यन्त ऊंचाईको प्राप्त करते हैं । इसकी कान्ति सुवर्ण और चम्पक पुष्पके समान है, वाणी अमृतकी वृष्टि करनेवाली है और कटाक्षोंकी परम्परा विकसित नीलकमलोंकी मालाके समान सुन्दर है। इसी प्रकार अन्य उदाहरणोंका भी ऊह करना चाहिए।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy