SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे समधिकलज्जावती यथा 'दचे सालसमन्धरम्-'इत्यत्र ( २३४ पृ० ) श्लोके। बत्र समर्षिकलज्जावतीत्वेनापि अन्धाया रतिवामताया विच्छित्तिविशेषवत्या पुनः कथनम्। अथ मध्या मध्या विचित्रता परूढमरयौवना। ईपत्प्रगल्भवचना मध्यमत्रीडिता मता ।। ५९ ।। विचित्रसुरवा यथा___ 'कान्ते तथा कथमपि प्रथितं नृपक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । समधिकलज्जावती यथा--"इते साऽलसमन्यरम्" इत्यत्र (पृ० १३४) श्लोके विच्छित्तिविशेषवत्तया चमत्काराधिक: त्वेन । मध्यामेदाभिदिशति-मध्यति। दिचित्रसुरता अद्भुतनिधुवना १. प्रख्ढस्म'.. यौवना = प्रस्तस्मरा ( सजातमदनाविका ) २. प्ररूढयौवना ( आविर्भूततारुण्या) ३. इषत्प्रगल्भवचना = स्तोकपृष्टभाषिणी, ४. मध्यमवीडिता = मध्यमं वीडितं (लज्जा ) यस्याः सा, एतादृशी नायिका, ५. मध्या मता = अभिमता, इत्थं च मध्यायाः पंच भेदाः । प्रीडितमित्यत्र वीसनं वीडितं, "नपुंसके भावे क्त" इति त. प्रत्ययः ॥९॥ तत्र विचित्रसुरतां मध्यामुमहरति । कान्ते तयेति । उद्धतमनोभवया = उत्तः (अतिशयितः ) मनोभवः ( मदनः ) यस्याः सा, तया मृगाया = हरिणनयनया, सुन्दर्या इत्यर्थः । रतेषु := निधुवनव्यापारेषु, कान्ते = वल्लभे, तया = तेन प्रकारेण, कथमपि - केनाऽलि प्रकारेग, चातुर्य = नंपुण्यं, भणितस्येति शेषः । प्रथितं = प्रका. समषिकलक्जावती-"दसे साऽलसमन्परम्" (पृष्ठ १३४) । यहाँपर अत्यन्त लज्मावाली होनेसे रतिमें बामताकी होनेपर भी अधिक चमत्कार होनेमें रतिवामताका पृथक उदाहरण दिया गया है। मध्यामेद-विचित्रसुरता, प्ररूढस्मरा, प्ररूढयौवना, ईषत्प्रगल्भवचना और मध्यमवीडिता इसप्रकार मध्याके पांच भेद होते हैं ॥ ५९॥ -विचित्ररता-जिसका अनूठा सुरत ( रमण) होता है उसे "विचित्र सुरेता" कहते हैं। जैसे-कोई स्त्री अपनी सखीको कहती है-उत्कट स्मरविकारवाली सुदरीने रतिक्रीडाओंमें प्रियमें बसी चतुरता किसी प्रकारसे दरसाई जैसे कि उसके
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy