________________
साहित्यदर्पणे
प्रथमावतीर्णमदनविकारा यथा मम प्रभावतीपरिणयेदते सालसमन्थर भुवि पदं, निर्याति नान्तःपुरात्,
नोदामं हसति, क्षणात्यलयते हीयन्त्रणां कामपि । किंचिद्भावगभीरषक्रिमलबस्पष्टं मनाग्भाषते,
सनं भामुदीक्षते प्रियकथामुल्लापयन्ती सखीम् ॥ रतौ वामा यथा
'दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता.
. शय्यायां परिवृत्त्य तिष्ठति, बलादालिङ्गिता वेपते । प्रथमाऽवतीर्णमदनविकारामुदाहरति-वत्त इति। विश्वनाथकविराजस्य प्रभावतीपरिणयनाटकस्यं पद्यमिदम् ।
सा = प्रभावती, भुवि = भूमी, अलस..न्थरम् = अलसम् (आलस्यपूर्णम् ) अत एव मन्थरम ( मन्दं यथा तथा ), पदं = चरणं, धत्ते=स्थापयति । अन्तःपुरातअवरोधात, न निति = नो निगच्छति । उद्दामम् = उद्धतं, न हसति = हास्यं न करोति । क्षणाद = अल्पकालादेव, कामपि = अनिर्वचनीयां, ह्रीयन्त्रणां= लज्जाजनितपीडगं, कलयते = अनुभवति । किश्चिद्भावगभीरबक्रिमलवस्पृष्टं = (किञ्चित् यथा स्यातथा, यो भावः = अभिप्रायः, तेन गभीर = गम्भीरः, दुर्बोध इति भावः, एतादृशो यो पक्रिमा कुटिलत्वं तस्य लव:= लेशः, तेन स्पृष्टंसंसर्गयुक्तम् ) मनाक् = ईषत्; भाषते = वदति । प्रियकयां = बल्लभचर्चाम, उल्लासयन्ती = प्रकाशयन्ती, सखी = स्ववयस्यां, सभ्रूभङ्ग भ्रूङ्गब्यापारसहितं यया तथा, उदीक्षते = उत्पश्यति । शाटूलविक्रीडितं वृतम् । रतो वामामुदाहरति-दष्टेति । नवोढा = नूतनपरिणीता, प्रिया वल्लभा, दृष्टा =विलोकिता सती, मयेति शेषः, एनमन्यत्राऽपि । दृष्टि नेत्रम्, अधःअधोभागे, ददाति, आभाषिता = आलपिता सती, मालापम् = माभाषणं, न कुरुते = नो विदधाति, न प्रतिमावत इति भावः । शय्यायां = शयने, परिवृत्य परिवर्तनं कस्वा, महमुख्यं कृत्वेति भावः । तिष्ठति = स्थिति मजति । बलात् = हठाव, अलिङ्गिता =
प्रथमाऽवतीर्णमवनविकारा-(पहले आविर्भूत कामविकारवाली स्वकीया) का उदाहरण ग्रन्थकाररचित प्रभावतीपरिणय में स्थित
वह (प्रभावती) जमीनपर आलस्यपूर्वक धीरे धीरे पैर रखती है, अन्तःपुरसे बाहर नहीं निकलती है, उखत भावसे नहीं हंसती हैं, थोड़े ही समयमें लज्जासे अनिर्वचनीय पीसका अनुभव करती है, कुछ अभिप्रायसे गम्भीर कुछ कुटिलतासे युक्त होकर थोड़ा ही भाषण करती है। अपने प्रियकी चर्चा करती हुई सखीको भौहोंको कुटिल कर देखती है।
रमणियामें कुटिल स्वकीया-कोई नायक नवपरिणीता पलीका चरित्र अपने मित्रसे कहता है । नवपरिणयशाली मेरी प्रिया मेरे देखनेपर नजर नीची करती.