SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे. तत्र स्वस्त्रीविनयावादियुक्ता गृहकम परा पतिव्रता स्वीया। यथा 'लज्जापज्जत्तपसाहणा. परभत्तिणिप्पिवासाइ। अविणअदुम्मेधाई धण्णाण घरे कलत्ताई। ( लज्जापर्याप्तप्रसाधनानि परभर्तृनिष्पिपासानि । ___ अबिनयदुर्मेधानि धन्यानां गृहे कलत्राणि ।। ) साऽपि कथिता त्रिभेदा मुग्धा मध्या प्रगल्मेति ॥ ५७ ।। प्रथमावतीर्णयौवनमदनविकारा रतौ वामा । स्वकीयां लक्षयति --विनयावावियुक्तेति । विनयाऽऽजवादियुक्ता=विनयेन (नम्रतया आर्जवेन (ऋजुभावेन ) सरलतथेत्यर्थः, तदादिगुणः, युक्ता एवं च गृह कर्मपरा-गेहव्यागरकरणतसरा, स्वीया स्वस्त्री, भवति । स्वीयामुदाहरति--लज्जेति। लज्जापमाप्तप्रसाधनानि परमर्तृनिपिपासानि । मविनयदुर्मेधानि धन्यानां गृहे कलत्राणि "( संस्कृतच्छाया)। लज्जापर्याप्तप्रसाध. मानि-सज्जा एव (व्रीडा एव) पर्याप्तं (यथेष्टग) प्रसाधनम् (अलङ्कारः) येषां तानि, परभर्तनिणिपासानि = परमतूंषु (परपुरुषपु) निपिपासानि ( अभिलाषरहितानि ), अविनयदुधानि अबिनये (अनम्रतायाम्) दुर्मेधानि-(अज्ञानि), एतादृशानि कलत्राणि= भार्याः, "करून श्रोणिभार्ययोः" इत्यमरः । धन्यानां-पुण्यवता. गृहे-भवने, भवन्तीति शेषः ।। गाथा वृत्तम् । स्वीयां विभजति-साऽपीति । साऽपि = स्वीया नायिकाऽपि, मुग्धादिभेदः, त्रिभेदा= भेदत्रयवती, कथिता ॥ ५७ ॥ तत्र मुग्धाया विभागानाह-प्रथमेति। प्रथमाऽवतीर्णयौवनमदनविकारा = प्रथमाऽवतीर्णयौवना (प्रथम-प्राक, अवतीर्णम्-उत्पन्नं, यौवनं = तारुण्यं यस्याः सा) स्वकीया-नम्रता, सरलता आदि गुणोंसे युक्त, गृहकममें तत्पर पतिव्रता स्त्रीको स्वीया ( स्वकीया ) कहते हैं। उदाहरण-लज्जारूप पर्याप्त भूषणवाली, परपुरुषको तृष्णासे रहित, अविनयकी बुद्धिसे हीन अर्थात् विनीत ऐसी पत्नी भाग्यवान् पुरुषके घरमें होती है। . स्वकीया के भेव-मुग्धा, मध्या और प्रगल्भा इस प्रकार स्वकीयाके तीन भेद-होते हैं ।। ५७ ।। : मुग्याके भेद-प्रथमाऽवतीर्णयौवना ( पहले आविर्भूत तारुण्यवाली ) १, प्रथमाऽवतीर्णमदनविकारा (पहले आविर्भूत कामविकारसे युक्त ) २, रमणमें कुटिल
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy