________________
तृतीयः परिच्छेदः
समुदाहृतम् ॥ ५४ ॥
प्राणात्ययेऽप्यसनं तत्तेजः वाग्वेशयोर्मधुरता, तद्वच्छङ्गारचेष्टितं ललितम् । दानं सप्रियभाषणमादाय्य शत्रुमित्रयोः समता ।। ५५ ।।
१३१
L
एषामुदाहरणान्युद्मानि ।
नायकसामान्यगुणैर्भवति
अथ नायिका त्रिभेदा स्वाऽन्या साधारणा खीति । यथासंभव का ॥ ५६ ॥ नायिका पुनर्नायक सामान्गुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति । सा च स्वस्त्री अन्यत्री साधारण स्त्रीति विविधा ।
कृतस्य,
अधिक्षेपाऽपमानादेः = अधिक्षेपस्य ( निन्दावचनस्य) अपमानादेः (अवमानादेख ) यत् प्राणात्ययेऽपि = जीवननाश संभावनायामपि, असहनम् = अमर्षणं, तत् तेजः समुदाहृतं अभिहितम् ।। ५४ ।।
ललितं लक्षयति- वाग्वेशयोरिति । वाग्वेशयोः = वाणीनेपथ्ययोः, मधुरता = सौन्दर्य, तद्वत् शृङ्गारचेष्टितं = शृङ्गारचेष्टा, “ललितम्” । गोदार्य लक्षयति-वानमिति । सप्रियभाषणं = प्रियवाक्ययुक्तं दानं = वितरणं, शत्रु मित्रयोः = रिपुसुहृदो:, समता = तुल्यभाव: "औदार्यम्" अभिहितम् ।। ५५ ।।
एषां = तेजोललितौदार्याणाम्, उदाहरेणानि, कह्यांनि=वितकर्माणि ॥ ५५ ॥
अथ नायिकां विभजति --प्रथ नायिकेति । नायिका स्वा = स्वकीया अन्या=परकीया साधारणा = सामान्या स्त्री इति, त्रिभेदाभेदत्रययुक्ता भवति । सा च यथासंभवः = संभवानुसारिभिः, नायकसामान्यगुणैः = नेतृसाधारणगुणैः "ध्यामी कृती कुलीन" इत्यादिभिः पूर्वकषितः, युक्तासहिता भवति ॥ ५६ ॥
न करनेको "तेज" कहते हैं ।। ५४ ।।
ललित- -वचन और वेषकी मनोहरता और शृङ्गारकी चेष्टाको "ललित" कहते हैं ।
मौदार्य - प्रियवचनके साथ दान, तथा शत्रु और मित्रमें समान जाबको "प्रोदार्य" कहते हैं ॥ ५५ ॥
इनके उदाहरणोंका ऊह करना चाहिए ।
नायिकाभेद - नायकके पूर्वोक्त त्याग आदि यथासंभव सामान्य गुणोंसे युक्त नमिका होती है । उसके तीन भेद होते हैं, स्वकीया ( अपनी ), परकीया ( दूसरे की ), और साधारणा (वेश्या) ।। ५६ ।।