________________
१३०
साहित्यदर्पणे
यथा
आहूतस्याभिषेकाय विसष्टस्य वनाय च। न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ।। व्यवसायादचलनं धैर्य विघ्ने महत्यपि ।। ५३ ।।
अताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।।
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । - गाम्भीर्योदाहरणं यथा-पाहतस्येति । अभिषेकाय = यौवराज्याभिषेकाय, आहूतस्य आकारितस्य, परं वनाय-वनं गन्तु, विसृष्टस्य-परित्यक्तस्य तस्य-रामस्य, मया स्वल्पोऽपि स्तोकोऽपि, आकारविभ्रमः = आकृतिचाञ्चल्यं, न लक्षितः= नाऽवलोकितः । अत्र शोकहर्षयोः प्रसङ्गेऽपि विकारामांवादामचन्द्रस्य गाम्भीर्य लक्ष्यते ।
· धैर्य लक्षयति-व्यवसायाविति । महति, विघ्ने = अन्तराये, उपस्थिते अपि; ध्यवसायात् = उद्योगाद, अवलनं = स्खलनाऽभावः, धैर्यम् ।
धैर्यमुदाहरति-भूताप्सरोगातिरिति । कुमारसंभवस्य तृतीयसर्गस्थ पद्यमिदम् । अस्मिनु क्षणे = वसन्जांविर्भावाऽवसरे, हरः = महादेवः, श्रुताऽप्सरोगीतिरपिपता ( आकणिता ) अप्सरोगीतिः (अप्सरोगानम् ) येन सः, तथापि प्रसख्यानपर:= समाधितत्परः, बभूव । हरो मन्मयोद्दीपकमप्सरोगानं श्रुत्वाऽपि समाधिप्रवणो बभूवेति भावः । उक्तमर्थमर्थान्तरन्यासेनालकारेण द्रात-हियस्मात्कारणात, आत्मेभराणा = जितेन्द्रियाणां, विघ्नाः - अन्तरायाः, जातु = कदाचिदपि, समाधिभेदप्रभवः = समाधिमङ्गसमर्थाः, न भवन्ति । उपजातिवृत्तम् । अत्र अप्सरोगानश्रवणरूपे महाविघ्नेऽपि हरस्य समाधेरविरामरूपं धैर्य प्रदर्शितम् ।। ५३ ॥
तेजो लक्षयति-प्रधिक्षपाऽपमानावेरिति । परेण = अन्येन, प्रयुक्तस्य =
उदाहरण-यौवराज्याभिषेकके लिए बुलानेपर और वनवासके लिए रुखसत करनेपर भी मैंने (दशरथ ) मैं और रामचन्द्र में पोड़ा भी फर्क नहीं देखा। .
र्य-बड़े विघ्नके आ पड़नेपर भी उद्योगसे विचलित न होनेको "य" कहते हैं ॥ १३ ॥
बाहरण-कुमारसंभवमें महादेवजीकी तपस्याका वर्णन है । अप्सरामोंका गाना सुनकर भी महादेवजी उस समय (तपोवनमें वसन्तऋतुका आविर्भाव होनेपर) समाधिमें तत्पर हुए, क्योंकि इन्द्रियोंको जीतनेवाले पुरुषोंकी समाधिको भन करनेके लिए.विघ्न कभी भी समर्थ नहीं होते हैं।
तेव-दूसरेसे किये गये आक्षेप और अपमानको प्राण जानेके प्रसङ्गमें भी सहन