SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ यथा तृतीयः परिच्छेदः दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कोमारकेऽपि गिरिवद् गुरुतां दधानो - बीरो रसः किमयमेत्युत दर्प एव ॥ संक्षोमेष्वप्यनुद्वेगो माधुर्य परिकीर्तितम् ।। ५२ ।। ऊह्यमुदाहरणम् । मीशोकको हर्षाद्य गम्भीर्य निर्विकारता । · १२९ विलासोदाहरणं यथा - दृष्टिरिति । उत्तररामचरिते कुशदर्शनानन्तरं रामस्योक्तिरियम् । दृष्टिः = नयनं, तृणीकृतजगत्त्रयसंस्त्वसारा = तृणीकृतो ( तुच्छीकृती ) जगत्त्रयस्य ( लोकत्रितयस्य ) सरवसारी ( उत्साहबले ) यया सा धीरोद्धता = धीरा ( युक्ता) उद्धता ( वर्पसहिता ) च एतादृशी गतिः = गमनव्यापारः, धरित्रीं = भूमि, नमयति इव = नतां करोति इव । कौमारके अपि = कुमारभावे अपि गिरिवत् = पर्वतवत्, गुरुतां = गोरखं, भारवस्त्वमित्यर्थः । दधानः = धारयन, अयं = सन्निकृष्टस्थः वीरो रसः, उत = अथवा दर्पः = अहङ्कारः, पुति = आगच्छति । अत्रोत्प्रेक्षालङ्कारः । वसन्ततिलका वृतम् । धीरदृष्ट्या चित्रगत्या च कुशस्य विलासवस्वं प्रतीयते । i = माधुर्य लक्षयति- संक्षोभेष्विति । संक्षोभेषु अपि उपकारनेषु सत्स्यपि, अनुद्वेगः = उद्वेगाऽभावः, अवा श्वत्यमित्यर्थः । माधुर्य, परिकीर्तितम । ऊ = वितर्क्यम् ।। ५२ ।। गाम्भीर्य लक्षयति- भोशोकको धहर्षाचैरिति । भीशोकक्रोधहुर्षार्थ : = भयमन्युक्रोपप्रमोदादिभिः, निर्विकारता = विकारराहित्यं, माम्भीर्यम् । उदाहरण- उत्तररामचरितमें कुशको देखकर श्रीरामचन्द्रजी कहते हैं ! इसकी दृष्टि त्रैलोक्यके उत्साह और बलको तृणके समान समझनेवाली है, बम्भीर और उद्धत गति मानों धरतीको झुका रही है । बाल्यावस्था में भी पर्वतके समान गुरुस्वको धारण करनेवाला यह बालक वीररस अथवा दर्प हीं जा रहा है क्या ? माधुर्य-विकारकारणके उपस्थित होनेपर भी उद्वेग न होनेको "माधुर्य" कहते हैं ।। ५२ ।। इसके उदाहरणका ऊछ करना चाहिए । गाम्भीर्य-भय, शोक, क्रोध और हर्ष आदिसे भी विकार न होनेको "गाम्भीर्य " कहते हैं । ९ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy