________________
तृतीयः परिच्छदः
५२५ः
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातः कृतं
कुब्जा नीचतयेव यान्ति शनकैरात्मे . णाशङ्किनः ।। शकारो मृच्छकटिकादिपु प्रसिद्धः। अन्येऽपि यथादर्शनं ज्ञातव्याः। अथ दण्डसहायाःदण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च । दुष्टनिग्रहो दण्डः । स्पष्टम् ।
ऋत्विकपुरोधसः स्युब्रह्मविदस्तापसास्तथा धर्मे ॥ ४५ ॥ व्यापकवस्त्रस्य ), अन्तः = अभ्यन्तरं, विशति = प्रविशति । पर्यन्ताश्रायभि. पर्यन्तम् आश्रयन्ते तच्छीला' पर्यन्ताश्रयिणः, तैः पर्यन्तदेशाश्रयशील:, किरात: हीनजातिविशेषः, नाम्नः = स्वसंज्ञायाः, सदृशं = तुल्यम्, कृतं विहितम् । किरम् ( पर्यन्तदेशम् ) अतन्ति ( सातत्येन गच्छन्ति ) इति ब्युत्पत्त्यनुसारेण किरतः पर्यन्तदेशा प्राप्ता इति भावः । आत्मेक्षणाशङ्कितः = आत्मनः ( स्वस्य) यत् ईक्षणम् ( अवलोकनम् ) तत् शङ्कन्ते तच्छीलाः, कुब्जाः = गडुलाः शनकैः शनैरेव "अव्ययसर्वनाम्नामकच प्राक्टेः" इति सूत्रेण स्वाऽर्थे अकचप्रत्ययः । मन्दं मन्दमित्यर्थः । नीचतया एव-खर्वत्वेन एव, यान्ति= गच्छन्ति । अन्ये = म्लेच्छा मीरादयः ।
दण्डसहायानिदिशति-दण्डे इति । दण्डे-दुष्टनिग्रहे, सुहरकुमाराऽऽटविकाः= सुहृदः ( मित्राणि ) कुमारा: (पुत्राः) आटविकाः (वनचारिणः ), सामन्तसैनिकाद्याश्च = सामन्ताः ( मण्डलेश्वराः) सनकाद्याश्च (सनप्रभृतयश्च) विज्ञेया इति शेषः ।
धर्मसहायानिर्दिशति-ऋत्विगिति। ऋत्विकपुरोधसः=ऋत्विजः (याजकाः) पुरोधसः ( पुरोहिता: ), ब्रह्मविदः = वेदविद आत्मविदो वा, तथा तापसाः तपस्विनः, धर्म = विषये, नायकस्य सहाया इति शेषः । घुस गया। किरातोंने अपने नाम के अनुसार "किरं = पर्यन्तदेशम् अतन्ति = सातत्येन गच्छन्ति" इस व्युत्पत्तिके अनुसार पर्यन्त देश ( कोनों ) में आश्रय लिया। कुबड़े अपने देखे जानेकी शङ्कासे बहुत ही झुककर जा रहे हैं।
"शकार" मृच्छकटिक आदिमें प्रसिद्ध है । अन्य म्लेच्छ, आभीर आदि ग्रन्थान्तरमें दर्शनके अनुसार जानने चाहिए।
दण्डके सहायक-दण्डमें मित्र, राजपुत्र, आटविक (वनमें घूमनेवाला), सामन्त ( मण्डलेश्वर ) और सैनिक आदि राजाके सहायक होते हैं। दुप्टको सजा देनेको "दण्ड" कहते हैं ।
धर्मके सहायक-ऋत्विक् ( यज्ञ करानेवाले ) पुरोहित, ब्रह्मवेता और तपस्यो राजाके धर्मके सहायक होते हैं ॥ ४५ ॥