________________
१२४
साहित्यदर्पणे
वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥ मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोऽयमनूढाम्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ।।
आद्यशब्दान्मूकादयः । तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नावस्याम्नष्टं वर्षवरमनुष्यगणनाभावादपास्य त्रपा
मन्तः कचुकिकञ्चकस्य विशति त्रासादयं वामनः।
वामनादयः वामनः = ( खर्वः, ) भण्ड:= ( नपुंसकः,) (किरात: हीनजातिविशेषः ) म्लेच्छः= (अनायविशेषः) । आभीराः=( गोपाला: ) शकार:=(अनातरमेव वक्ष्यमाणः) कुन्जः = ( गडुल: ) । आद्यपदेन मूकादयो गृह्यन्ते ॥ ४३ ।।
शकार लक्षति-मदमूर्खताऽभिमानीति । मदः = (मद्यादिविकारः), मूर्खता= (बालिशता) अभिमानः-अहङ्कारः तद्वान् = तद्य क्तः । दुष्कुलतंश्वर्यसंपन्नः = दुष्कुलता ( दुष्टवंशोत्पन्नता) ऐश्वर्यम् ( प्रभुता ) ताभ्यां संयुक्तः । राज्ञः = भूपतेः, अनूढाभ्राता=अनूढायाः ( अपरिणीताया: जायायाः ) भ्राता, राजः श्याल: "शकारः" इति नामधेयेन, उक्तः ॥ ४४ ॥
तत्र शण्डादीनुल्लिखति-नष्टमिति। रत्नावलीनाटकायां वानराद्राजोऽन्तःपुरस्य मीतेवर्णनमिदम् । वर्षवरः = शण्ढः, कर्तृभिः, मनुष्यगणनाभावात - भतृष्येषु स्त्रीपुंसात्मकेषु (मानवेषु) गणनाऽभावाद (संख्यानामावाद), अपोला . अय% त्यक्त्वा, नष्टम् अन्तहितम् । अयम् एषः, वामनः-खो जनः प्रासाद् = गयाखेतोः, कञ्चककञ्चक्रस्य-कञ्चुकिनः ( अन्तःपुरचरवृद्धब्राह्मणस्य ) कञ्चुकल्य ( सर्वाङ्ग
किरात म्लेच्छ ( अनार्य विशेष ), आभार ( अहीर ), शकार और कुम्ज आदि राजाके अन्तःपुरमें सहायक होते हैं ।। ४३ ॥
शकारका लक्षण-मदवाला, मूर्ख, अभिमानी, दुष्टवंशमें उत्पन्न, ऐश्वर्ययुक्त, राजाकी अविवाहित स्त्री ( रखेल ) का भाई "शकार" कहा जाता है ॥४४॥
"शकारकुब्जाद्याः" यहाँपर "प्राध" शब्दसे मूक आदि लिये जाते हैं । उनमें नपुंसक, वामन, किरात कुब्ज आदिका उदाहरण रत्नावलीमें-दानरके कारण राजाके अन्तःपुरमें भयका वर्णन है। पुरुषोंमें गिनती न होनेसे लज्जा छोड़कर नपुंसक लापता हो गये । यह बिना पुरुष त्रासके कारण कञ्चुकीके कञ्चुक (जामे ) के भीतर