SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १२३ - चिन्तने' इति केनचिल्लक्षणं कृतम् , तदपि राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम् न तु सहायकथनप्रकरणे। 'नायकस्यार्थचिन्तने मन्त्री सहाय' इत्युक्तेऽपि नायकस्यार्थत एष सिद्धत्वात्। यदप्युक्तम्-'मन्त्रिणां ललिताः, शेषा मन्त्रिष्वायत्तसिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चाचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः; तस्यार्थचिन्तनाद्यभावात्। अथान्तः पुरसहाया: -तद्वदवरोधे। द्वयं च, इति केनचित् = जनञ्जयेन, लक्षणं कृतम् । तदपि अर्थचिन्तनोपायलक्षणप्रकरणे = अर्थचिन्तनम्य ( कार्यविचारस्य ) ये उपायाः ( साधनानि ), तेषां लक्षणानां प्रकरणे (प्रस्तावे ) लक्षितव्यम (लक्षणं कर्तव्यम्) न तु सहायकवनप्रकरणे, नायकस्य: रायः । अयंत एव सिद्धत्वात् । आत्मानं प्रति आत्मनः सहायस्वकथनमनावश्यामिति भावः । दूषणान्तरं प्रतिपादयति-यदप्युक्तमिति । ललितः = धीरललिताख्यो नायकः, मन्त्रिणा = धीसचिवेन आयत्तसिद्धिरिति शेषः । शेषाः = अवशिष्टा धीरोदात्तादया नायकाः मन्त्रिणः, स्वेनोमयेन वा, आयत्तसिद्धयः अधीनसिद्धयः । स्वलक्षणकथनेन सित्ता मृदुर्राश कलापरो धीरललितः स्यात्" इत्याकारकलक्षणाऽभिधानेन एव मन्त्रिमात्रायत्तायनिन्तनोपपत्तेः केवलमन्यधीनाऽचिन्तनोपपत्तेः, गताऽर्थचरितार्थम् । अस्य = धीरललितस्य । अन्तःपुरसहायानुल्लिखति-तद्वदवरोधे इति। अवरोधे = अन्त.पुरे । अर्थचिन्तनके उपायलक्षणके प्रकरणमें कहना उचित था न कि सहायक कथनके प्रकरणमें । 'नायकके अर्थचिन्तनमें मन्त्री सहायक होता है" ऐसा कहने पर भी नायककी अर्थसे ही सिद्धि है । इसलिए "स्वं" ऐसा लिखना अनावम्यक है । यह भी जो कहा है-धीरललित नायक मन्त्रीसे सिद्धिवाला है, शेष अवशिष्ट धीरोदात्त, धीरोढत और धीप्रशान्त ये तीन नायक नन्त्रियोंके साथ स्वयम् कार्यका विचार करते हैं। "वह भी लक्षण करनेसे ही जान गये धीरललितका मन्त्रीमें ही अधीन अर्थ चिन्तन है यह बात गताऽर्थ है : अर्थचिन्तन में धीरललितका मन्त्री सहाय नहीं है, किंतु स्वयम् ही सम्पादक है, उसका अर्थ (तन्त्र और अवाप आदि ) का अभाव है, ( मन्त्री ही सब कुछ करता ) है। राजाके भन्तःपुर-सहायोंको कहते हैं-उसी तरह अन्तःपुरमें बौने, नपुंसक
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy