________________
१२२
साहित्यदर्पणे
चेटः प्रसिद्ध एव।
कुसुमयसन्ताद्यभिधः कर्मत्रपुर्वेषभाषायेः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकमज्ञः।। ४२ ।। म्वकर्म = हास्यादि। अर्थचिन्तने सहायमाहमन्त्री स्यादर्थानां चिन्तायाम्अर्थास्तन्त्रावापादयः। यत्वत्र सहायकथनप्रस्तावे-'मन्त्री स्वं चोभयं वापि सखा तस्यार्थचेट:= मृत्यः ।
विदूषक लक्षयति-कुसुमेति । कुसुमवसन्ताद्यभिधः कुसुमवसन्तादिः अभिधा ( नाम ) यस्य सः । अत्र कुसुमनामधेयो विदूषको रसालकादिः, वसन्तनामधेयः = वसन्तकः, माधवादिश्च । कर्मवपुर्वेशभाषा:ऽय: = कर्मणा ( कार्येण ) वपुषा (शरीरेण) वेषेण ( नेपथ्येन ) भाषाद्य : ( भाषणप्रभृतिभिः), हास्य गर: ( हास्योत्पादकः ) कलहरतिः = कलहे (विवादे ) रतिः (प्रीतिः ) यस्य सः विवादप्रिय इति भावः । स्वकर्मशः = स्व कर्म (हास्यादि) तज्ज्ञः ( तर्दा भज्ञः ), कुभचित् "भोजनादि" इति पाठः, तनाः= बोदरिक इति भाव: । एतादग्गुणसम्पन्नो विदूषको भवति ।। ४२॥
अर्थचिन्तने सहायमाह-मन्त्रीति । अर्यानां = तन्त्रावापादीनां, चिन्तायां = विचारे, मन्त्री=धीसचिवः । तत्र स्वराष्टे क्रियमाणं कर्मतन्त्र परराष्ट्र क्रियमाण कर्म बावापः । नादिपदेव शनिग्रहादयो बोदव्याः ।।
दशरूपककारधनञ्जयमतं खण्डयितुमुपक्रमते-यत्त्वत्रेति । तस्य = राशः, अचिन्तने = कार्यविचारे, मन्त्री = एकाकी धीसचिवः, स्वं च = स्वयं च, उभयं च3
चेट-भूत्य यह प्रसिद्ध ही है ।
विदूषकका लक्षण करते हैं-किसी फूल और वसन्त आदिके नामवाला, कार्य, शरीर, वेष, और भाषा आदिसे हंसानेवाला, दूसरोंके कलह करानेमें प्रीति करनेवाला और अपना कर्म हास्य आदि उसका जानकार ऐसे पुरुषको "विदूषक" कहते हैं ।।४२।।
नायक राजाके अर्थ चिन्तनमें सहायकको कहते हैं । अपने राष्ट्र में किया जाना पाला कर्म "तन्त्र" और परराष्ट्रमें किया जानेवाला कर्म "अवाप" कहा जाता है, इनकी चिन्तामें सहायकको “मन्त्री" कहते हैं।
___ दशरूपककार धनञ्जयके मतका खण्डन करते हैं । जो कि यहाँ सहायकोंके कथनके अवसरमें "नायकके अर्थचिन्तनमें किसी ( दशरूपककार धनञ्जय ) ने लक्षण कियामन्त्री और स्वयम् राजा ये दोनों राजाके अर्थ चिन्तनमें सहायक होते है" । वह राजाके