________________
तृतीयः परिच्छेदः
१२१
तस्य नायकस्य बहुव्यापिनि प्रसङ्गसगते इतिवृत्तेऽनन्तरोक्त नायकसामान्यगुणैः किञ्चिदूनः पीठमईनामा सहायो भवति । यथा - रामचन्द्रादीनां सुग्रीवादयः ।
अथ शृङ्गारसहायाः --
शृङ्गारेऽस्य सहावा विटचेट विदूषकाद्याः स्युः | भक्ता नर्मसु निपुणाः कुपितवधूमान भञ्जनाः शुद्धाः ||४०|| आदिशब्दान्मालाकार रज कताम्बूलिकगान्धिकादयः ।
तत्र विट:
कलैकदेशज्ञः ।
संभोगहीन संपद्विस्तु धूर्त्तः वेशीपचारकुशलो वाग्मी मधुरोऽथ बहुमतां गोष्ठ्याम् ॥ ४१ ॥
तस्येति-- यथा रामचन्द्रादीनां सुग्रीवादयः ।
=
नायकस्य शृङ्गारसहायान परिगणयति शृङ्गार इति । अस्य = नायकस्य, भक्ता: = अनुरक्ताः, नर्मसु परिहासादिषु निपुणाः प्रवीणाः । कुपित धूमानभञ्जना:= = कुपितवधूनां ( मानिनीनाम् ) मानवञ्जना: ( मानभङ्गे समर्था: ), शुद्धा:= सच्चरित्राः, विटटविदूषकाद्या: विटप्रभृतयः, एतेषां लक्षणानि सम्प्रत्येन अमिघास्यन्ते, आद्यशब्दान्मालाकारताम्बुलिकगान्धिकादयः । मालाकारः = मालिकः, ताम्बुलिकः = ताम्बूलविक्रेता, गायक: = गद्रव्य क्रेता ।। ४० ।।
= संभोगेन
धूर्त = तकृत्
विटं लक्षयति- सम्भोगही नसम्पदिति । संभोगहीन सम्पत् ( भोगाऽतिशयेन ) हीना ( विनाशिना ) सम्पत् ( सम्पत्ति: ) येन सः । कलंक देशज्ञः = कलानाम् (नृत्यगीतादीनाम् ) एकदेश: ( एकावयवः ) तज्ज्ञ ( तदभिज्ञ: ) । वेशोपचारकुशल: = वेशे ( वेश्यालये ) ये उपचारा: ( व्यवहारा ); तेषु कुशल: ( प्रवीणः ) वाग्मी = वाचोयुक्तिपटुः, प्रशस्ता वाक् अस्ति यस्य सः "वाचो ग्मिनिः " इति वाचो ग्मिनिप्रत्ययः । मधुर = मनोहरः, गोष्ठ्यां = सभायां, बहुमतः = अधिकसमाः । पूर्वोक्त गुणसंपन्नो विटः । अस्योदाहरणं मृच्छकटिकादो द्रष्टव्यम् ॥ ४१ ॥ "पीठमर्द" कहते हैं ! जैसे रामचन्द्र आदि नायकोंसे सुग्रीव आदि ।। ३९ ।।
नायकके शृङ्गारके सहायक - नायकके भक्त, परिहास आदिमें निपुण, क्रुद्ध बधूके मानको हटानेवाले, सच्चरित्रविट, चेट और विदूषक आदि शृङ्गारमें सहायक होते है - ४०० आदि शब्द से माली, धोबी, तमोली और गन्धी आदिका ग्रहण होता है । विटका लक्षण करते हैं- भोगसे सम्पत्तिको नष्ट करनेवाला, धूर्त, नृत्य गीत आदि कलाओंके एक भाग को जाननेवाला, वेश्यालयके व्यवहार में निपुण, बोलनेमें पटु, सुन्दर और सभा में सम्मानित पुरुषको "विट" कहते हैं ।। ४१ ।।
=