SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १२० साहित्यदर्पणे तदेतत्कवाचक्षे घृतमधुमयत्व बहुवचोविषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥' च जैविध्यादुत्तममध्याधमत्वेन । नायक मेदाचत्वारिंशत्तथाऽष्टौ च ॥ ३८ ॥ एषां उक्ता एषामु षोडशभेदानाम् । अथ प्रसङ्गादेतेषां सहायानाह - दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु । किश्विद्गुणहीनः सहाय एवास्य पीठमदांख्यः ॥ ३९ ॥ तत् = तादृशम्, एतत् = इदं त्वदीयं चरितमिति भावः । क्व = कुत्र, आक्षे= कथयामि यतः घृतमधुमयस्वद्बहुवचोविषेण = घृतमधुमयम् (समभागमिश्रघृत क्षौद्रस्वरूपम् ) यत् स्वद्बहुवचः = ( भवत्प्रचुरवचनं), तदेव विषं ( गरलम् ), तेन, समभागसंश्लिष्टं घृतमधु विषतुल्यं भवतीति भावः । आघूर्णन्ती विमुह्यन्ती सती, मेमन, सखी = वयस्या, किमपि = मदुक्तं स्वहस्यमिति भावः, न गणयति = नो विचारयति घृतमधुमयत्यद्वचोविषेण मत्तत्वाद्विचारयितुं न शक्नोतीति भावः । अत्र एकत्र नायिकायां बद्धभावत्वेन अन्यस्याम् आलिङ्गनमात्रेण बहिरनुरागप्रदर्शनपूर्वकं विप्रियाचरणान्नायकस्य ठत्वं द्योतितं भवतीति बोध्यम् । = उत्तमादिभेर्दर्नायकभेदान्स लयति - एषामिति । एषाम् = एतेषां सर्वेषा: सकलानां नायकानां षोडशभेदानाम्, पुनः उत्तम मध्याऽधमत्वेन = उत्तमश्वेन, मध्य. मत्वेन अधमत्वेन च त्रैविध्यात् = त्रिविधस्थात्, नायकभेदाश्वत्वारिंशत्तथाऽष्टौ च = " अष्टाचत्वारिंशत्संख्यकाः, उक्ताः = अभिहिताः । १६ x ३=४८ ।। ३८ ।। अथ नायकसहाय प्रसङ्गे पीठमदं लक्षयति- दूरानुर्वातनीति । तस्य = नायकस्य, दूरानुवर्तिनि = बहुव्यापिनि, प्रासङ्गिकेतिवृत्ते = प्रसङ्गागतचरित्रे, किश्चित्तद्गुणहीनः = स्तोकनायकगुणरहितः, पीठमर्दाख्यः = पीठमर्दनामकः, सहाय एव = शृङ्गाररसेतरः सहायक एवं ।। ३९ ।। घी और शहदसे सने हुए तुम्हारे बहुत से खुशामदवाले वचनरूप विषसे मोहित होकर मेरी सखी कुछ भी विचार नहीं कर सकती है । सोलह प्रकारके पूर्वोक्त नायकोंके फिर उत्तम, मध्यम और अधम इस प्रकार तीन भेदोंसे कुल अड़तालीस भेद होते हैं ।। ३८ ॥ प्रसङ्गसे नायकोंके सहायकोंका निरूपण करते हैं--दूर तक व्याप्त होने वाले tress प्रसङ्गगत चरित्रमें नायकके पूर्वोक्त सामान्य कुछ गुणोंसे न्यून सहायकको
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy