________________
तृतीयः परिच्छेदः
११९
किन्त्वन्ये ऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वनियता मन्यामहे दु:स्थितम् ।।
-शठोऽयमेकत्र बद्धभावो यः । दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ ३७॥
यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोबहिदशितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरति स शठः।
यथा'शठान्यस्याः काशीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । जनित: अहङ्कारः, नवाऽस्ति = नव वर्तते। किन्तु = परन्तु, अन्ये = अपरे, जनाः = युवतिजना इति भावः, वदन्ति = कथयन्ति । सुभगः = सुन्दरः, अस्याः= ममेति भावः, प्रियः = वल्ल ::', निरिति भावः । अन्यतः = अन्यस्यां, ललनायां, मदतिरिक्तायामित्यर्थः । दृष्टि = नेत्र, न निक्षिपति = नो विन्यस्पति, इति, इयता = एतावता, भाषणेन, विश्वं = विश्ववति ललनावृन्द, दुःखितं = दुःखेन स्थितं, मन्यामहे = जानीमहे, मदपेक्षयाऽल्पसौभाग्यादिति भावः । अत्र नायकस्यकस्यामेव नायिकायां निस्तत्वा. दनुकूलनायकत्वम् ।
शठनायक लक्षयति-शठोऽयमिति । यः = नायकः, एकत्र = एकस्यां नायिकायां, बदभावः = कृताऽनुरागः, दशितबहिरनुरागः = दर्शितः ( प्रदर्शितः ) बहिर• नुरामः = ( बाह्यप्रीतिः ) येन सः, उभयत्रेति शेषः । अन्यत्र = अन्यस्यां, गूढ-गुप्तं, विप्रियम् = अप्रियम् । आचरति = विदधाति ॥ ३७॥
___ शठनायकोदाहरणं यथा-शठेति । हे शठ = हे धूर्त !, आश्लिष्यन् एव %3D आलिङ्गनेव, मत्सखीमिति भावः। सहसा = अकित एव, काञ्चीरणितं = रशनाझङ्कारम्, आकर्ण्य = श्रुत्वा, अन्यस्या नायिकाया इति शेषः । प्रशिपिलभुजयन्यिः - प्रशिथिलः ( प्रकर्षेण श्लथः ) भुजग्रन्थिः (बाहुवेष्टनम् ) यस्य सः, अभवः बभूः । ही है । किन्तु और लोग कहते हैं कि "इसका प्रिय दूसरी स्त्रीमें दृष्टिपात नहीं करता है" ऐसे कथनसे मैं विश्वकी अन्य स्त्रीको दुःख में स्थित समझती हूँ। ___शठका लक्षण करते हैं-जो एक ही नायिकामें अनुराग कर दोनों नायिकाओंमें बाहरी अनुराग दिखलाकर अन्य नायिकामें गुप्तरूपसे अप्रिय आवरण करता है उसे "शठ" नायक कहते हैं । ३७ ॥
___ उदाहरण-नायिकाकी सखी शठ नायकसे कहती है-हे शठ ! दूसरी नायिका. की काञ्चीके रत्नोंका शब्द अकस्मात् सुनकर अपनी नायिकाको मालिङ्गन करनेके समयमें ही तुमने बाहुबन्धनको शिथिल कर डाला। इस बातको मैं कहाँ कहूँ?