________________
११८
साहित्यदर्पणे
पादेन प्रहतं तया, सपदि तं धत्वा सहासे मयि । किवितत्र विधातुमक्षमतया बाष्पं सजन्त्याः सखे! - यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रवः ।।
अनुकूल एकनिरतःएकस्यामेव नायिकायामासकोऽनुकूलनायकः । यथा
अस्माकं सखि ! वाससी न रुचिरे, अवेयकं नोज्ज्वलं,
नो वका गतिरुखतं न हसितं, नेवास्ति कश्चिन्मदः। मुदाहरणं ज्ञातव्यम् । ततस्तण = प्रियया, पादेन = चरणन करणभूतेन, प्रहृतं प्रहारः कृतः । तं = पादं, धृत्वा = गृहीत्वा, मयि = नायके; सहासे = हासयुक्ते सति, तत्र = अवसरे, किञ्चित् = किमपि, विधातु = प्रतिविधानं कर्तुम्, अक्षमतया = असमर्थतया कारणेन, वाष्पम् = मधु, स्यबनया: = मुञ्चन्त्याः, वामभ्रवः = सुन्दर्याः, कोपोऽपि = कोषोऽपि, बेतसि =चित्ते, ध्यातः स्मृतः सन्, कौतुकं = कौतूहलं, वितनुते = करोति, एवं च पादप्रहारेऽपि अलज्जितत्वं धृष्टनायकस्य द्वितीयमुनाहरणं बोद्धव्यम् । दृष्टदोषेऽपि मिथ्यावाक्त्वस्योदाहरणं मृग्यम् । ३६ ।।
अनुकूलनायकं लक्षति-अनुकल इति । एकनिरतः = एकस्याम् ( नायिका. याम् एव ) निरतः ( आसक्तः ) अनुकूलनायकः । "एकस्याम्" अत्र “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इति पुंबद्भावः।
अनुकूलनायकमुदाहरति-अस्माकमिति । काचिन्नायिका सखी प्रति नायकस्या आनुकूल्यं वर्णयति । हे सखि = हे वयस्ये !, अस्माकं = मम, "अस्मदो द्वयो" इति एकत्ये विवक्षिते अस्मदो बहुवचनम् । वाससी-बसने, उत्तरीयाऽधरीयरूपे इति भावः । कषिरें = मनोहरे, न, ग्रंवेयकं = कण्ठभूषणम्, उज्ज्वलम् = अतिविशदं, न = नो वर्तते । गतिः = गमन, नो वक्रा = न शृङ्गारव्यजिका कुटिला, हसितं = हास्यं, न उखतं =न औद्धत्ययुक्तं. कान्तचिन्तावकमित्यर्थः । कवि = कोऽपि, मदः यौवनादि. लिए उसके समीप गया, उसने लात मारी। झटपट उस ( लात ) को पकड़कर मेरे हंसनेपर कुछ भी करनेके लिए असमर्ष होनेसे आंसू गिरानेवाली कुटिल भौंहोंवाली उस नायिकाका कोप भी चिन्तन करनेपर कुतूहल प्रकट करता है।
अनुकल नायक-एक ही नायिकामें अनुरक्त रखनेवालेको "अनुकूल" कहते हैं । उदाहरण-नायिका सखीसे कहती है-हे सखि ! मेरे वस्त्र भी सुन्दर नहीं हैं, न तो कण्ठभूषण उज्ज्वल है। चाल भी वक्र नहीं है, हास्य उढत नहीं है और न कुछ मद