________________
तृतीया परिच्छेद
११७
द्यते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ।। कृतागा अपि निःशस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाकथितो धृष्टनायकः ॥ ३६ : यथा ममशोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं सतः ।
वारः भवत्समागमे पर्याय: । कमलया = कमलाऽभिधानया कयाचिद्वाजपल्या इत:= अमक्रीडाभि: इयं = वर्तमाना, रात्रि: रजनी, समागमाऽर्थम् । जिता स्वायत्तीकृता । अद्य = अस्या रात्री, देवी = महिषी, प्रसाद्या = प्रसादनीया, केनाऽपि कारणेन कुपिता सतीति शेषः । इति -- इथं, पूर्वोकपकारेण, अन्तःपुरसुन्दरीः प्रति = शुद्धान्तरमणीः प्रति, मया विज्ञाय-विशेषेण ज्ञात्वा, विज्ञापिते आवेदिते सति, अप्रतिपत्तिमूढमनसाअप्रतिपत्या ( अनिश्चयेन ) पढमनसा ( आकुलचित्तेन), देवेन = राज्ञा, द्वित्राः = दे वा तिस्रो वा, नाडिका: = घटी:, "काल:ऽऽवनोरत्यन्तसंयोगे" इति द्वितीया । स्थितंअवस्थानं कृतम् । अत्र उतसृष्वपि नायिकासु नायकस्य तुल्याऽनुरागदर्शनादाक्षिण्यमवसेयम् ।
__ धृष्टनायकं लक्षयति-कृतागा प्रपि । कृतागा अपि-विहिताऽपराधोऽपि, निःशङ्कः = ङ्कारहितः । तजितः अपि = भत्सितः अपि, न लज्जितः न सबीडः, दृष्टदोषोऽपि = अवलोकितदूषणोऽपि, मिथ्यावाक् = असत्यवचनः, एतादृशो जनः धृष्टनायकः, कथितः ।। ३६ ॥
अष्टनायकमुदाहरति-स्वमित्रसमीपे कस्यचिद् अष्टनायकस्य उक्तिरियम् । अहं, शोणं = रक्तवर्ण मुखम् = आननं, प्रियाया इति शेषः । विचुम्बितु = चुम्बनं कतुं, समीप = निकटं, यातः = प्राप्तः । अत्र नायकस्य नायिकान्तरसमागमज्ञानान्नायिकाया मुखस्य शोणत्वं बोध्यम् । नाकस्य कृताऽपराधस्याऽपि चुम्बनायं गमनानिःशकृत्वं प्रथम
भगिनीकी है, कमला देवीने आजकी रात जुए जीत ली है तथा रुष्ट महारानीको आज मनाना है; इसप्रकार समझ बूझकर अन्तःपुरकी सुन्दरियोंका वृत्तान्त मेरे निवेदन करनेपर अनिश्चयसे मोहयुक्त बुद्धिवाले महाराज दो तीन घड़ी तक वैसे ही बैठे रहे
पृष्टनायक-अपराध करनेपर भी निःशक, भत्सना करनेपर भी निलंज्ज अपने दोषके देखें जानेपर भी झूठ बोलनेवाले नायकको "धृष्ट" कहते हैं । उदाहरण-घृष्ट नायक किसीसे कह रहा है-कोपशील नायिकाका लाल मुंह देखकर मैं चुम्बन करनेके