________________
तृतीयः परिच्छेदः
स्थेयाभिगूढमानो धीरादाचो दृढव्रतः कथितः ॥ ३२ ॥
अविकत्थनोऽनात्मश्लाघाकरः । महासरस्वो
हर्षशोकाद्यनभिभूतस्व
भावः । निगूढमानो विनयच्छगर्वः । दृढत्रतोऽङ्गीकृतनिर्वाहकः । यथा—
रामयुधिष्ठिरादिः । अथ भीरोद्धत:
मायापरः
आत्मश्लाघानिरतो धीरे धीरोद्धतः
प्रचण्ड थपलोऽहङ्कारदर्पभूयिष्ठः ।
भीमसेनादिः ।
अथ धीरललित:
कथितः ॥ ३३ ॥
निश्चिन्तो मृदुरनिशं कलापरां धीरललितः स्यात् ।
कला नृत्यादिका । यथा - रत्नावल्यादी वत्सराजादिः ।
११५
आच्छादित ) मान: ( गर्वः ) यस्य सः । दृढव्रतः = अङ्गीकृतस्य ( स्वीकृतस्य विषयस्य) निर्वाहक: (निर्वहणशील: ) । यथा - - रामयुधिष्ठिरादि ॥ ३२ ॥
धीरोद्धतं लक्षयति- मायापरः = छलपर:, प्रचण्डः = अत्यन्त कोपनः, चपल: = चञ्चल:, अहङ्कारदर्पभूयिष्ठः = अभिमानशौयं वीर्याद्यतिशययुक्तः । आत्मश्लाघानिरतः = स्वप्रशंसनतत्परः, नायकः, धीरैः = विद्वद्भिः, धीरोद्धतः कथितः = अभिहितः ॥ ३३ ॥ यथा - भीमसेनादिः ।
धीरललितं लक्षयति – निश्चिन्त इति । निश्चिन्तः = राज्यचिन्तारहितः मन्त्रिषु निक्षिप्तभार इति भावः । मृदुः = कोमलस्वभावः अनिशं = निरन्तरं, कलापरः = नृत्यगीताद्यासक्तः, तादृशो नायक: धीरललितः स्यात् । यथा रत्नावल्यादी वत्सराजादिः । वत्सराज उदयनः ।
तर, नम्रतासे गर्वको छिपानेवाला, दृढव्रत अर्थात् अङ्गीकृत विषयका निर्वाह करने वाले ऐसे नायकको " धीरोदात्त" कहते हैं। जैसे- राम और युधिष्ठिर आदि ।
धीरोद्धत - छलमें तत्पर, अत्यन्त क्रोधी, चन्चल, अहङ्कार और दर्पसे युक्त • अपनी प्रशंसा करने में तत्पर ऐसे नायकको विद्वान् " धीरोद्धत" कहते हैं ॥ ३३ ॥ जैसे भीमसेन आदि ।
धीरललित - निश्चिन्त, कोमल स्वभाववाला, निरन्तर नृत्य आदि कला में तत्पर ऐसा नायक "धीरललित" कहा जाता है । जैसे रत्नावली आदिमें उत्सराज ( उदयन ) आदि ।