________________
साहित्यदर्पणे त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्भ्यशीलवान्नेता ॥ ३१ ॥
दक्षः क्षिप्रकारी। शीलं सवृत्तम् । एवमादिगुणसम्पन्नो नेता नायको भवति। - सरदानाह
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुभेदः ॥ ३१ ॥
तत्र धीरोदात्त:
अविकत्थनः क्षमावानतिगम्भीरो महासत्वः ।
तत्र = आलम्बनोद्दीपनयोर्मध्ये नायकं लक्षयति त्यागी इति । त्यागी = दानशीलः, कृती = कुशलः,= कुलोनः = उच्चकुलप्रसूतः, सुश्रीकः = सम्पत्तिसम्पन्न, रूपयौवनोत्साही = सौन्दर्यतारुण्योत्साहसम्पन्नः, दक्षः= क्षिप्रकारी, अनुरक्तलोकः =' अनुरक्ताः ( अनुरागयुक्ताः ) लोकाः ( जनाः ) यस्मिन् सः । तेजोवेदग्ध्यशीलवान् = तेजः ( अन्यकृतानिन्दाद्यसहिष्णुता), वैदग्ध्यं ( नैपुण्यं ) शीलं ( सवृत्तम् ), तानि सन्ति यस्मिन् सः । एतादृग्विशेषणसम्पन्नौ जनः, नेता=नायको भवति ॥ ३० ॥
नायकभेदानाह धीरोदात्त इति । धीरः ( धैर्ययुक्तः ) सन् उदात्त; श्रेष्ठः ) धीरोखतः = धीरः सन् उत्तः ( अविनीतः), तथा धीरललितः = धीरः सन् ललितः ( कोमलस्वभावः )। धीरप्रशान्तः = धीरश्चाऽसौ प्रशान्तः (शान्तियुक्तः ) । इति चतुर्भेदः = भेदचतुष्टययुक्तो नायकः ॥ ३१ ॥ .
धीरोदात्तं लक्षयति-अविकत्थन इति । अविकत्थनः = आत्मश्लाघारहितः, क्षमावान् = क्षमाशीलः । अतिगम्भीरः = अतिगाम्भीर्ययुक्तः, महासत्त्वः = हर्षशोकादौ अनभिभूतः ( अविकृतः) । स्थेयान् = स्थिरतरः, निगूढमानः = निगूढः (विनयेन त्यागी इति । दानी, कुशल, कुलीन, सम्पत्तिवाला, सौन्दर्य, जवानी और उत्साहसे युक्त, शीघ्रं कर्म करनेवाला, लोकको अनुरक्त करनेवाला, प्रताप, निपुणता और सच्चरित्र; इनसे युक्त पुरुष नायक होता है ॥ ३० ॥
नायकके भेदोंको कहते हैं-धीरोदात्त, धीरोद्धत, धीरललित और धीरप्रशान्त इस प्रकारसे पहले नायकके चार भेद होते हैं ।। ३१ ।।
धीरोदात्तका लक्षण करते हैं-अपनी प्रशंसा न करनेवाला, सहनशील, अत्यन्त गम्भीर, महासत्त्व अर्थात् हर्ष शोक आदिमें भी जिसका स्वभाव स्थित रहता है, स्थिर