SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ तृतीया परिच्छेदः तदुक्तं भर्तृहरिणा 'शब्दोपहितरूपांस्तान् बुद्धेविषयतां गतान् । प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते ॥ इति । तद्भदावाह आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ । स्पष्टम् । तत्र आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात् ॥ २९ ।। आदिशब्दान्नायिकाप्रतिनायिकादयः। अत्र यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते। तत्र नायक: अत्र भर्तृहरिसंवादं प्रकाशयति-शब्दोपहितरूपानिति । शब्दोपहितरूपान्= शब्दः ( काव्यनाटयस्थितशब्दः ) उपहितानि ( स्थापितानि ) रूपाणि ( स्वरूपाणि ) येषा तान्, बुद्धः = ज्ञानस्य, विषयतां = विषयभावं, गतान् = प्राप्तान, तान-प्रसिवान, कंसादीन् = कंस प्रभृतीन्, प्रत्यक्षान इव = चाक्षषज्ञानगोचरान् इव, साधनस्वेन = वीरसोपकरणत्वेन, मन्यते = जानाति, सामाजिक इतिशेषः । इति । विभावभेदावाह-मालम्बनोद्दीपनाख्याविति । तस्य = विभावस्य, मालम्बनोद्दीपनाख्यौ = आलम्बनोद्दीपननामको, उमो = दो, भेदै = प्रकारो, स्मृती%3D स्मृतिविषयीकृतो। ___ आलम्बनं प्रतिपादयति-पालम्बनमिति। नायकादिः = नायकप्रभूतिः; आदिशब्दात् नायिकाप्रतिनायिकादयः । आलम्ब्यते अनेनेति आलम्बनं करणे ल्युट् प्रत्ययः, त = नायकादिम् आलम्ब्य = अवलम्ब्य रसोदयात् = रसप्रादुर्भावात् ॥ २९ ॥ विभावित होत हैं = आस्वादके प्रादुर्भावके योग्य किये जाते हैं सामाजिकोंके रतिभाव जिनसे ऐसी व्युत्पत्ति द्वारा "विभाव" हे जाते हैं । भर्तृहरिने कहा है-काम्य और .नाट्यसे स्थापित स्वरूपवाले और ज्ञान के विषयको प्राप्त कंस आदिको प्रत्यक्ष समान सहृदय पुरुष वीररसका उपकरण जानता है । विवके भेदोंको कहते है--आलम्बन और उद्दीपन विभावके दो भेद माने गये हैं । आलम्बन, नायक आदि होता है उसीका आलम्बन कर रसकी उत्पत्ति होती है ॥२९॥ आदिशब्दसे नायिका और प्रतिनायिका आदिको लेना चाहिए । यहां जिस रसका जो विभाव है वह उसके स्वरूपवर्णनमें कहा जायगा । नायकका लक्षण देते हैं सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy