________________
तृतीयः परिच्छदः
-नो नित्यः पूर्वसवेद नोज्झितः ।
असंवेदन काले हि न भावोऽप्यस्य विद्यते ॥ २१ ॥
१०५
न खलु नित्यवस्तुनोऽसंवेदनकालेऽसम्भवः ।
नापि भविष्यन् साक्षादानन्दमय प्रकाशरूपत्वात् । कार्यज्ञाप्यविलक्षणभावान्नो वर्त्तमानोऽपि ।। २२ ।।
A
रसस्य कार्यत्वाभावं ससाध्य नित्यत्वभावं प्रतिपादयति-नो नित्य इति । एष इति पदमनुवर्तते । एषः = रस, पूर्वसवेदनोज्झिनः पूर्वसंवेदनात विभावादिज्ञानाद्यत्पूर्वज्ञानं तस्मात् ) उज्झित: ( त्यक्त: ), नो नित्यः = न प्रागभावाप्रतियोगी । यदि रसो नित्यः स्यातहिं विभावादिज्ञानात्प्रागपि ज्ञायेतेति भावः । हेत्वन्तरमुपपादयति - प्रसवेदनकाल इति । अस्य = रसस्थ, असंवेदनकालेऽपि = अप्रतीतिसमयेऽपि, भावः = अस्तित्वं न विद्यते = नो वर्तते । तस्मान्नो नित्यः ।। २१ ।।
वृत्ती विवृणोति - न खत्विति । नित्यस्य वस्तुनः = पदार्थस्य, असंवेदनकाले = अप्रतीतिसमये, न असंभव: = संभवः एव अस्तित्वमेवेति भावः । रसस्य तु न तथात्वमतोऽनित्यत्वमिति भावः ।। २१ ।।
रसस्य भविष्यत्त्वं निरस्यति - नाऽपीति । साक्षात् = प्रत्यक्षतः नाटय काव्यास्त्रादकाल एव, आनन्दमय प्रकाशरूपत्वात् = सुखमय प्रकाशस्वरूपत्वात्, भविष्यन् अपि = भाव अपि न । साक्षादनुभूयमानस्य रसस्य कथं भविष्यत्त्वमिति भावः ।
=
सस्य वर्त्तमानत्वं प्रतिषेधति कार्येति । अयं रसः, कार्यज्ञाप्यविलक्षगभावात् कार्यं, ( जन्यम् ) ज्ञ'प्यं ( ज्ञानविषयीभूतं ) वस्तु ताभ्यां विलक्षण मात्रात् ( वैसादृश्यात), नो वर्तमानोऽपि = नो वर्तमानकालविषयोऽपि । अयं भावः । कश्चित् पदार्थों घटादिः कार्यः = जन्यः, ज्ञाप्यश्च कश्चिच्च आकाशादिरूपो ज्ञाप्यः, ज्ञानविषयीनित्यताका खण्डन करते हैं--नो नित्य इति । रस नित्य भी नहीं है क्योंकि विभाव आदि ज्ञानसे पूर्व उसका संवेदन ( ज्ञान ) नहीं होता है । अर्थात् रस यदि नित्य होता तो विभावादि ज्ञानसे पहले भी उसका ज्ञान होता अत: वह नित्य नहीं है । अज्ञान कालमें उसकी सत्ता नहीं रहती है ॥ २१ ॥
नित्य वस्तु आकाश आदिका अज्ञान कालमें असंभव नहीं संभव ही है, रस ज्ञानकाल में ही रहता है, अज्ञान कालमें नहीं; अतः वह नित्य नहीं है । प्रत्यक्षतः आनन्दमय और प्रकाशस्वरूप होनेसे रस भविष्यत् कालमें होनेवाला भी नहीं है । संसार में पदार्थ के दो भेद होते हैं, कार्य और ज्ञाप्य, जन्य पदार्थको कार्य कहते हैं, जैसे घट आदि । ज्ञाप्य अर्थात् ज्ञानका विषयोभूत अर्थात् आकाश आदि, उनको ज्ञाप्य कहते हैं । परन्तु रस न कार्य है न ज्ञाप्य ही है इसलिए वह वर्तमान पदार्थ भी नहीं है । पहले ही