________________
१०२
साहित्यदर्पणे
रसस्येतद्धर्मत्रितयविलक्षणधर्मकत्वात्।
अनुकत्र्तगतत्वञ्चास्य निरस्यति
शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥ १८ ॥ दर्शयमतको नैव रसस्यास्वादको भवेत् । किन
काव्याथमावनेनायमपि सभ्यपदास्पदम् ।। १९ ।। रायच = विघ्नसहितश्च, प्रतिबन्धयुक्तश्चेति भावः। तस्मात् = हेतोः, कथं = केन प्रकारेण, रसरूपतां = रसस्वरूपताम्, इयात् = प्राप्नुयात् । रसस्य = शृङ्गारादेः, एतधर्मत्रितयविलक्षणत्वात् = एतत् (पूर्वप्रतिपादितम् ) यत् धर्मत्रितयं ( धर्मत्रयम् ); पारिमित्यं, लौकिकरवं सान्तरायत्वं चेति भावः, तस्मात् विलक्षणत्वात् (विसदृशत्वात)। रसः अपरिमितः, अलोकिको निरन्तरायश्चेति न अनुकार्यगत इति भावः ।
रसस्याऽनुकर्तृगतस्वं निरसितु प्रक्रमते-पनुकर्तगतत्वमिति। अस्य = रसस्य, अनुकर्तृगतत्वम् = अनुकरोतीति अनुकर्ता, नट इत्यर्थः, तद्गतत्व = तनिष्ठत्वं, निरस्यति = निराकरोति । रसो नटगतः, रसस्यास्वादं नट: करोतीति श्रीशकुकादीनां मतम् । रसस्य नटनिष्ठत्वं खण्डयति-शिक्षाऽभ्यासाऽऽविमात्रणेति । शिक्षाऽभ्यासादिमात्रेण = गुरुत उपदेशग्रहणं शिक्षा, तत्परिशीलनम् = अभ्यासः, तदादिमात्रेण, राघवाऽऽदेः = श्रीरामादेः, सरूपताम् अनुकरणेन समानरूपता, दर्शयन् प्रदर्शयन, नर्तकः = नटः, अनुत्तेति भावः, रसस्य = शृङ्गारादेः, आस्वादकः = अनुभविता, नंव भवेत् ॥ १८ ॥ ... कुत्रचिदनुकतुंरपि रसास्वादकत्वं प्रतिपादयति-काव्याज्यंभावनेनेति। अयमपिनटोऽपि, काव्याऽर्थभावनेन = काव्यस्य । दृश्यकाव्यस्य ) अर्थभावनेन ( अर्थ. पर्यालोचनेन ), सभ्यपदास्पद = सामाजिकस्थानापन्नः, रसास्वादकः इति भावः । भवेदिति शेषः । एतावता प्रायेण सभ्यनिष्ठ एव रस इति प्रतिपादितं भवति ।। १९ ॥ श्रवणमात्रसे साऽन्तराय (विघ्नवाला) नहीं है। इस कारणसे रस राम आदि अनुकार्यमें स्थित नहीं हैं वह सभ्यगत होता है यह भाव है।
___ अब रस अनुकर्ता ( नट ) में रहता है श्रीशङ्कु आदिसे अभिमत इस बातका खण्डन करते हैं-शिक्षति । शिक्षा और अभ्यास आदिमात्रसे रामचन्द्र आदिके रूपका अभिनय करनेवाला नर्तक ( नट ) रसका आस्वादक नहीं होता है ।। १८ ॥
काव्यायति । काव्यके अर्थकी भावनासे यह (नट) भी सभ्यपदको प्राप्त कर सकता है, ( रसका आस्वादक हो सकता है ) ॥ १९ ॥