________________
तृवीयः परिच्छेदः
१०१
'अनुकार्यगतो रसः' इति वदतः प्रत्याह
पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ॥ १७ ।।
अनुकार्यस्य रत्यादेरुद्बोधो न रसो भवेत् । सीतादिदर्शनादिजो रामादिरत्यायुधोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपताभियात् । बोधेऽपि ) ऊह्यं = कल्पनीयम् । रसस्याऽनुकार्यगतत्वं खण्डयितुमुपक्रमते अनुकार्यगत इति । अनुकार्यगतः = अनुकत्तुं योग्य: अनुक यः, अनुकरणक्रियायाः कर्मभूतो रामादिनामकः, तद्गतो रसः इति वदतः = प्रतिपादयतः, भट्टलोल्लटादीन्, प्रत्याह = प्रति वदति, दूषयतीति भावः ।
निराकरोति-पारिमित्यादिति । पारिमित्यात्-परिमितत्वात, नायकमात्रगतत्वेनेति शेषः । लौकिकत्वात् = साधारणलोकभवल्यात, तथा = तेनैव प्रकारेण, साऽन्त रायतया - विघ्नसहितत्वेन चेत्येतद्धेतुत्रयेण ।। १७ ।।
अनुकार्यस्य-रामादेन यकस्य, रत्यादेः = सीताऽऽदिविषयकरत्यादेः, उद्बोध:= आविर्भावस्वरूपः, रसो न भवेत् ।
कारिका) वृत्तौ विवणोति---सीताविवर्शनादिज इति। अनुकार्यगतो रस इति स्वीकारे सीतादिदर्शनादिजः = सीतादेः ( नायिकादेः ) दर्शनादिजः (विलोकनायु त्पन्नः ), रामादिरत्या बोधः = रामादेः (नायकादेः ) रत्यादेः ( रतिप्रभृतेः ) उद्बोधः ( आविर्भावः ), परिमितः ( अल्पपरिमाण: ) अल्पव्यक्ति. नियतत्वादिति भावः । लौकिक: = निर्दिष्टलोकमात्रभवः, एवं च नाट्य काव्यदर्शनादेःनाट्ये ( नटकर्मणि ) काव्ये ( श्रव्यकाव्ये ) दर्शनादेः ( विलोकनश्रवणादेः ) साऽन्त.
रस अनुकार्य ( अनुकरणीय ) राम आदिमें प्रतीत होता है ऐसा माननेवाले भट्टलोल्लट आदिके मतका खण्डन करते हैं-पारिमित्यात् । परिमित (सीमित) होनेसे वास्तविक लोक में रहने से और विघ्न युक्त होनेसे भी ।। १७॥ .
अनुकार्य राम आदिमें रति आदिका आविर्भावरूप रस नहीं हो सकता है ।
सीतादीति । सीता आदिके दर्शन आदिसे उत्पन्न राम आदिको रति आदिका । आविर्भाव, परिमित ( सीमित ) लौकिक होनेसे और नाट्य (दृश्यकाव्य) तथा काव्य (श्रव्य काव्य ) में दर्शन और श्रवण आदिसे विघ्नयुक्त भी होता है उस कारणसे कैसे रसरूपको प्राप्त करेणा? रस तो इन तीन धर्मों (परिमितत्व, लौकिकत्व और साऽन्तरायत्व ) से भिन्न धर्मवाला है । अर्थात् रस तो अपरिमित है, केवल राम आदि अनु
कार्यमें रहनेगला नहीं है । रस अलौकिक है अर्थात् निर्दिष्ट लोकमात्रमें रहनेवाला नहीं। .. है। रस निरन्तराय है अर्थात् दृश्यकाव्य ( नाटक ) और श्रव्य काव्यमें दर्शन औ.