SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ៖ १०० साहित्यदर्पणे सङ्क्षिप्तं निविडोन्नतस्तनमुरः, पार्श्वे प्रमृष्टं इव । मध्यः पाणिमितो नितम्ब जघनं, पादावुदप्राऽङ्गुली छन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः ।' मालविकामभिलषतोऽग्निमित्रस्य अत्र वर्ण सारिणामौत्सुक्यादीनामनुभावाना चित्यादेवाक्षेपः एवमन्या क्षेपेऽप्यूह्यम् । मालविकारूपविभावमात्रनयनविस्फारादीनामौ मालविकाग्निमित्रे नृत्यारम्भे अग्निमित्रकृतं मालविकारूपवर्णनम् । = अस्या: =मालविकायाः, वदनं = मुखमण्डलं, दीर्घाक्ष दीर्घे अक्षिणी यस्मिस्तत् आयतनयनयुक्तम् | "बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्” इति समासान्तः षच् प्रत्ययः, शरविन्दुकान्ति = शरदिन्दोरिव कान्तिर्यस्य तत् व्यधिकरणबहुव्रीहिः । शरच्चन्द्रसुन्दरमित्यर्थः । बाहू = भुजौ, अंसयोः = स्कन्धयोः, नतो = अवनती, उरः = वक्षःस्थलं, संक्षिप्तं = विस्ताररहितं स्त्रीणामुरसः अविस्तीर्णस्यैव प्रशस्तत्वादिति भावः । निबिडोन्नतस्तनं = निबिडो ( घनी ) उन्नतौ ( उच्ची ) स्तनौ ( पयोधरी ) यस्मिंस्तत् पार्श्वे = बाहुमूलाधोभागों, प्रसृष्टे इव : परिमार्जिते इव । मध्यः अवलग्नं, पाणिमितः = करेण परिमातुं शक्यः कृश इति भावः । जघनं = कटिपुरोभागः, नितम्ब= विपुलनितम्बयुक्तं, पादो = चरणी, उदग्राऽङ्गुली = उन्नताऽङ्गुलियुक्ती, नर्तयितुः = नृत्यशिक्षकस्य गणदासनामकस्येति भावः । मनसः = चित्तस्य, छन्दः = अभिप्रायः, यथा = येन प्रकारेण एव तथा तेन प्रकारेण अस्या: = मालविकायाः, वपुः = शरीरं, सृष्टं = रचितं विधात्रा इति शेषः । अत्रोत्प्रेक्षाऽलङ्कारः । शार्दूलविक्रीडितं वृत्तम् । उदाहरणश्लोकं विवृणोति । अत्र = अस्मिन् पद्य, मालविकां = तदाख्यां कुमारीम्, अभिलषतः = इच्छतः, अग्निमित्रस्य = तन्नामकस्य राज्ञः, मालविका रूपविभावमात्रवर्णनेऽपि = मालविकारूप: ( मालविकास्वरूपः ) यो विभाव: ( आलम्बनविभावः ) तन्मात्रवर्णनेऽपि, ओचित्यात् = वाच्यस्य आलम्वनविभावस्य वैशिष्टयात्, सञ्चारिणा = व्यभिचारिभावानाम्, औत्सुक्यादीनाम् = उत्कण्ठाप्रभृतीनाम्, अनुभावानां च, नयनविस्फारादीनां = नेत्र प्रसारादीनां च, आक्षेप: = व्यञ्जनया बोधः । एवम् = अनेनैव प्रकारेण, अन्याक्षपेऽपि = अन्येषाम् ( विभावादीनाम् ) आक्षेपेऽपि ( व्यञ्जनया छाती संक्षिप्त, घन और उन्नत स्तनोंसे युक्त है। पार्श्व ( बाहुमूलके अधोभाग ) परिमार्जितके समान हैं। कमर पतली है जघनस्थल विपुल नितम्बसे युक्त है । चरण ॐ अङगुलियोंसे सुन्दर हैं। नृत्यशिक्षक गणदासके मनकी इच्छा के अनुसार इस ( मालविका ) के शरीर की रचना हुई है । इस पद्य में मालविका में अभिलाष करनेवाले राजा अग्निमित्र ने केवल ( आलम्बन ) विभाव मालविकाका वर्णन किया है, तथाऽपि औत्सुक्य आदि संचारी भाव और नयनविस्फार आदि अनुभाव इनके ओचित्यसे आक्षेप करनेसे रसकी प्रतीति होती है इसीप्रकार अन्य विभाव आदिके आक्षेप में भी रसकी प्रतीति करनी चाहिए।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy