________________
साहित्यदर्पणे
प्रसाधनग्रहिलैरस्माभी रसादीनां व्यत्यत्वमुक्तं भवतीति ।
ननु तर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं ( तदुन्मुखत्वं ) न स्यादित्युच्यते-
करुणादावपि रसे जायते यत्परं सुखम् ।
सचेत सामनुभवः प्रमाणं तत्र केवलम् || ४ ||
आदिशब्दाद बीभत्सभयानकादयः । तथाऽप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यतेकिश्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः ।
वृत्तिबोधविषयत्वम् उक्तं भवति । पश्वमे परिच्छेदे वक्ष्यति च - " - "वृत्तीनां विश्रान्तेरभिघातात्पर्य लक्षणाऽऽख्यानाम् । अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ।" इति ॥ २ ॥ रसस्यानन्दमयस्त्र ं आशङ्कते - नन्विति । उच्यते = समाधानं प्रतिपाद्यते । करुणादावपीति । करुणादी अपि = रसे आदिशब्दाद् बीभत्सभयानकादयो गृह्यन्ते । यत् परम् = अत्यन्तं सुखं जायते, तत्र = = तस्मिन्विषये, सचेतसां = सहृदयांनां, रसाऽभिज्ञानामिति भाव: । अनुभवः = अनुभूतिः केवलं प्रमाणम् || ३ ||
तथाऽपि = सचेतसां सुखानुभवे सत्यपि । असहृदयानाम् = अमनस्विनां मुख. मुद्रणाय = वदन व्यापारसंङ्कोचनाय सिद्धान्तखण्डनायेति भावः पक्षान्तरम् = 'अन्य: पक्ष:, सिद्धान्तः इत्यर्थः ।
उच्यते । कि = अपि च तेषु = करुणाऽऽदिषु यदा दुःखं, तहि कोऽपि = सहृदय:, तदुन्मुखः = तत्परः, करुणादिरसास्वादनोत्कण्ठितः, न स्यात् ॥ ४ ॥
नाम से व्यवहार होते हैं । इस प्रकारसे अभिधा, लक्षणा और तात्पर्य इनके व्यापारोंसे भिन्न व्यञ्जनाव्यापार मात्रकी सिद्धके लिए प्रयत्न करने वाले हम आलङ्कारिकोंसे रस आदिकी व्यङ्गघता कही जाती है ।
रसके आनन्दमयत्वमें आशङ्का करते हैं- नन्विति । रसको आनन्दमय ही मानेंगे तो करुण अदि रसोंका आनन्दसे भिन्न दुःखमय होनेसे रसत्व नहीं होगा, इस आक्षेपका उत्तर देते हैं । करुणादौ द्दति । करुणा आदि रसमें जो परम सुख होता है सहृदयोंका अनुभव ही प्रमाण है ॥ ४ ॥
आदि शब्द से बीभत्स और भयानक आदि रस लिये जाते हैं । तथाऽपि तो भी जो सहृदय नहीं हैं उनका मुखमुद्रण करनेके लिए दूसरा पक्ष दिखाते हैं
कि चेति । करुण आदि रसोंमें दुःख होता हो तो उनका आस्वादन करने के