SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात्' १॥ इत्युक्तदिशा घटप्रदीपवद् व्यायव्यन्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्गयतेति चेत्, सत्यमुक्तम। अत एवाहुः-'विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्वयापारः। अत एव हि रसनास्वादनचमकरणादयो विलक्षणा एव व्यपदेशाः' इति अभिधादिविलक्षणव्यापारमात्रअन्यथाभावे = असिद्धस्य साधने, अस्य = व्यञ्जकहेतोर्दीपस्य, कारकात् = उत्पादकहेतोः, दण्डचक्रादेरिति भावः । कः, विशेषः = भेदः । अतो व्यञ्जकः कारकश्च ति द्वी हेतू स्वीकरणीयाविति तात्पर्यम् । इत्युक्तदिशा = ध्वनिकारागु क्तमार्गेण, व्यङ्गघव्यञ्जकयोः = रसव्यञ्जनयोः, पार्थक्यम् एव = पृथग्भाव एव, न खलु घटस्य दीपप्रकाशेनैक्यमिति भावः । अभिनव. गुप्तपादाचार्योक्तदिशा समाधत्ते-मत एवाहुरिति । अत एव = यतो ज्ञानरूप एव रस इत्यर्थः । आहुः = कथयन्ति, प्राचीनाचार्या इति शेषः । अयं, स्गदनाख्यः = आस्दननामकः, कश्चित् = अलौकिकः, व्यापारः = व्यापारविषयाद्रसादभिन्नः, कृतिज्ञप्तिभेदेभ्यः करणं कृतिः, ज्ञानं ज्ञप्तिः, तद्भेदेभ्यः, कारकज्ञारिकव्यापारेभ्यः । विलक्षण एव = विसदृश एव । अत एव = विलक्षणव्यापारत्वादेव, रसनाऽऽस्वादनचमत्करणादयः = रस्यतेऽनेनेति रसनम्, आस्वाद्यतेऽनेनेति आस्वादनं, चमत्क्रियतेऽनेनेति चमत्करणं, तदादयः ( तत्प्रभृतयः ), सर्वत्र करणे ल्युट् प्रत्ययः, विलक्षणाः विसदृशाः; व्यपदेशाः = संज्ञाः । निगमयति-अभिवाऽऽदिविलक्षणव्यागरमात्रप्रसाधनग्रहिलैः = अभिधा आदि. सां ता अभिधादयः, आदिपदेन लक्षणातात्पर्ययोः परिग्रहः । अभिधादिभ्यो विलक्षणः ( भिन्नः ) यो व्यापार: ( व्यञ्जना ) तन्मात्रप्रसाधनग्रहिलैः ( तन्मात्रसंसाधन प्रयत्नपर ) अस्माभिः = आलङ्कारिकः, रसादीनां शृङ्गारादीनाम्, व्यङ्गयत्वं = व्यञ्जनाहै, जैसे दीप, अन्यथा ऐसा नहीं मानेंगे तो व्यञ्जक (ज्ञापक) हेतुका कारक हेतुसे क्या भेद होता । इसका भाव है, हेतु (कारण) के दो भेद होते हैं, ज्ञापक और कारक । उनमें ज्ञापक दीप अपना ज्ञान कराकर पूर्वसिद्ध पदार्य अर्थात् घट आदिके ज्ञानका हेतु होता है। और दूसरा कुम्भकार आदि है जो कि मृत्तिका, दण्ड चक्र और चीवरसे साध्य पदार्थ घटका कारक हेतु होता है । इस उक्तिके अनुसार घट और प्रदीपके समान व्यङ्गय ( रस ) और व्यञ्जक ( व्यञ्जना ) का पार्थक्य ( भेद ) ही है तो कैसे रसव्यङ्गय होगा ? अभिनवगुप्ताचार्यकी उक्तिसे समाधान करते हैं - सत्यमक्तम् । ठीक कहा । इसीलिए कहते हैं-कारक हेतुका व्यापार कृति, ज्ञापक हेतुका व्यापार ज्ञप्ति, इनसे स्वादन नामका कोई व्यापार भिन्न ही होता है जो ( स्वादन गपार ) रसकी प्रतीति कराता है । इसी कारणसे रसन, आस्वादन और चमत्करण आदि इसके विभिन्न
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy