________________
द्वितीयः परिच्छेदः
अमिघादित्र्योपाधिवशिष्टात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वलक्षको व्यञ्जकस्तथा ॥ १९ ॥
अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यचनोपाधिको
व्यञ्जकः ।
किन
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ।। २० ।।
८१
एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थाम्ययस्य
अभिधाया
अभिधादिवृत्तत्रयं निरूप्य तत्प्रयुक्तं शब्दस्याऽपि त्रिविधत्वं प्रतिपाश्यति - प्रभिधावति । अभिधाऽऽदित्रयोपाधि वैशिष्टयात् शब्दोऽपि वाचकः, तद्वत् लक्षको व्यञ्जकश्व मत इत्यन्वयः, अभिधादित्रयोराधिवैशिष्ट्यात् = अभिधादित्रितय व्यापारपिशिष्टत्वात्, शब्दोऽपि अभिधोपाधिको वाचकः, लक्षणोपाधिको लक्षको व्यञ्जनीपाधिको व्यञ्जको मतः । इत्थं शब्दानां त्रैविध्यं निरूपितम् ।। १९ ।।
अभिधायाः पदार्थस सबोधने सामर्थ्याभावात्तात्पर्य वृनि निरूपयति तात्पर्यास्यामिति । पदार्थाऽन्वयबोधने तात्पर्याख्यां वृत्तिम् आहुः । तदर्थं तात्पर्यार्थं तद्द्बोधकं वाक्यम् इति परे इत्यन्त्रयः । पदार्थानाम् (पदजन्यप्रतीतिविषयाणां शब्दानामिति भावः ) 'अन्वयबोधने = संसर्ग प्रतिपादने, तात्पर्याख्यां तात्पर्यनामिकां वृति शक्तिमू, आहुः = कथयन्ति : तदर्थ = तात्पर्यवृत्यर्थं तात्पर्य वृत्यर्थम् एवं च तद्बोधकं तात्पर्यार्थबोधकं च वाक्यमिति परे अभिहिताऽन्वयवादिनः = भाट्टमीमांसकनैयायिका इति भावः ॥ २० ॥
1
विवृणोति - प्रभिषाया इति । अभिधायाः = शक्तः, एकैकपदार्थबोधनविरमात् = एकैकशब्दार्थ प्रतिपादन विश्रामात, "शब्द बुद्धिकर्मणां विरम्य व्यापाराऽभाव" प्रभिषेति । अभिधा आदि तीन उपाधियों की विशेषतासे शब्द भी वादक, लक्षक और व्यञ्जक तीन प्रकारका माना जाता है ।। १९ ।।
जिसमें अभिधाका व्यापार है वह वाचक, लक्षणाका व्यापारवाला लक्षक और व्यञ्जनाका व्यापारवाला शब्द व्यञ्जक कहलाता है ।
तात्पर्याख्यामिति । कुछ आचार्यलोग (अभिहितान्वयवादी) पदार्थों परस्पर अन्वयका बोध करनेके लिए 'तात्पर्य" नामकी वृत्तिको मानते हैं, और तात्पर्यको उस वृत्तिका प्रतिपाद्य अर्थ मानते हैं वाक्यको तात्पर्य अर्थका बोधक मानते हैं ||२०|| afar वृत्तिके एक एक पदार्थका बोधकर निवृत्त होनेपर वाक्यार्थस्वरूप पदार्थान्वयका बोध करानेवाली तात्पर्यनामक वृत्ति है, उस वृत्तिका अर्थ है तात्पर्यार्थ ६ सा०