SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः हसन्नत्रापिताकृतं लीलापन निमीलितम् ।।' अत्र संध्या संकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिहयोत्यते । एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्टये बोद्धव्यम् । वैविध्यादियमर्थानां प्रत्येकं विविधा मता ॥ १७ ॥ अर्थानां वाच्यलक्ष्यव्यङ्गयत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्का व्यकजनास्त्रिविधाः। तत्र वाच्यार्थस्य व्यजना यथा-'कालो मधु:इत्यादि । लक्ष्यार्थस्य यथा--'निःशेषच्युतचन्दनम'--इत्यादि । व्यङ्गपार्थस्य ज्ञात्वा=अवबुध्य, हसन्नेत्राऽपिताऽकूतं = हसती ( विकसती ) ये नेत्रे ( नयने ) ताभ्याम् अर्पितम् ( सूचितम् ) आकूतम् ( अभिप्रायः ) यस्मिन् कर्मणि तद्यथा तथेति क्रियाविशेषणम् । लीलापन लीलाकमलं, निमीलितं सङ्कोचितम् । अत्र = अस्मिन्नुदाहरण, सन्ध्या सायङ्कालः, सङ्केतकाल इति पनिमीलनादिचेष्टया = कमलसङ्कोचनादिचेष्टया, कयाचित्-नायिकया, द्योत्यते = व्यज्यते । पद्यमिदं ध्वन्यालोके वर्तते । पूर्वोक्तानामेषामुदाहरणानां गुणीभूतव्यङ्गयत्वमग्रे स्फुटीभविष्यति । अत्र तु व्यञ्जनाया आर्षत्वमात्रेणोदाहरणम् । चेष्टादीत्यादिशब्देन वर्णनीयनायिकादिगतसात्त्विकादिपरिग्रहः । एवं वक्त्रादीनां व्यस्तसमस्तानां = व्यस्तानां (पृथनिर्दिष्टानाम् ) समस्तानाम् (मिलितानाम् ) च, वैशिष्टये = विशिष्टत्वे, बोद्धव्यम् ।। आर्थव्यञ्जनायास्त्रविध्यं प्रतिपादयति विध्यादिति । अर्थानाम् वाच्यादीनां विध्यान = त्रिविधत्वाद, इयम् आर्थी व्यञ्जना, प्रत्येकं, त्रिविधा त्रिप्रकारा, मता = अभिमता ॥ १७॥ सोदाहरणं विवृणोति प्रर्थानामिति । अर्थानाम् = अभिधेयाना, वाच्य लक्ष्यध्यङ्गयत्वेनः-अभिधालक्षणाव्यञ्जमाप्रतिपाद्यत्वेन, विरूपतया = त्रिप्रकारत्वेन, अनन्तरोक्ताः = अधुनाऽभिहिताः, सर्वा अपि = सकला अपि, व्यञ्जना:=व्यक्तयः, त्रिविधा: त्रिप्रकाराः। तत्र-तासु, वाच्याऽर्थस्य-अभिधावृतिप्रतिपाद्याऽर्थस्य व्यञ्जना-'कालो मधुः' इत्यादि, लक्ष्याऽर्थस्य लक्षणावृत्तिप्रतिपाद्याऽर्थस्य व्यञ्जना यथा-निःशेषच्युतचन्दनम् ।" सकूचित कर दिया । इस पबमें कमलके सङ्कोचन आदि की चेष्टासे "सन्ध्या सर्वोत समय है । यह कोई नायिका सूचित करती है। इसी तरह वक्ता आदिके अलग-अलग और मिले हुए उदाहरणोंको जानना चाहिए। विध्यादिति । अर्थोके तीन भेद होनेसे यह आर्थी व्यजना तीन प्रकारोंवाली होती है ।। १७ ।। वाच्य, लक्ष्य और व्यङ्गय तीन प्रकारके अर्थ होनेसे अभी कही गई मब व्यजनाएं भी तीन प्रकारकी होती है। उसमें वाच्य अर्थकी व्यञ्जना जैसे-"कालो मधुः" इत्यादि । लक्ष्य अर्थकी व्यजना "नि.शेषच्युतचन्दनम्" इत्यादि । व्यङ्गयार्थकी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy