________________
द्वितीयः परिच्छेदः
केलीवनीयमपि वजुलकुब्जमज.
दूरे पतिः कथय किं करणीयमय ? ॥" ___अत्रेतं देशं प्रति शीघ्रं प्रच्छन्न कामुकस्त्वया प्रध्यतामिति सखी प्रति कयाचिद् व्यज्यते। बोद्धव्यवैशिष्टये यथा-- 'निःशेषच्युतचन्दनं स्तनतट, निम॒ष्टरागोऽधरो
नेत्रेदरमनब्जने, पुलकिता तन्वी तवेयं तनुः। . वहन्ति-वान्ति, इयम् एषा, केलीवनी अपि = क्रीडाऽपवनमपि, वजुलकुञ्जमञ्जुः= अशोकलतागृहमनोहरा, पतिः = भर्ता, न तु प्रिय इति भावः, दूरे विप्रकृष्टप्रदेशे, ‘वर्तत इति शेषः । अद्य = एतादृशे अस्मिन् दिने, किं, करणीयं = कर्तव्यं, कथय = वद । वसन्ततिलका वृत्तम् । अयं भावः । अत्र वत्र्याः कामुकत्वस्य रमणेच्छाबोधकस्य वाक्यस्य, रतिखेदहरत्वेन समीरवहनस्य, पतिदूरस्थितिरूपस्य प्रस्तावस्य, वज़ुलकुञ्जमजोः केलीवनीरूपदेशस्य, वसन्ततुरूपस्य कालस्य च वैशिष्टयात् ।
अत्र एतं = केलीवनीरूपं, देशं = स्थानं प्रति, शीघ्रं प्रच्छन्नका मुकस्त्वया प्रेष्यताम् इति कयाचिद्वतश्या नायिकया व्यज्यते ।
बोद्धव्यवैशिष्टये-निःशेषच्युतचन्दनमिति नायकमानेतु प्रेषितां तं संभुज्यागतां स्नानव्याज प्रदर्शयन्तीं दूतौं प्रति नायिकाया उक्तिरियम् । मिथ्यावादिनि ! बान्धवजनस्य अज्ञातपीडागमे ! हे दूति ! तब स्तनतट निःशेषच्युत चन्दनम् । ( तव ) अधरः निसृष्ट रागः । ( तब ) ने दूरम् अनजने । ( तब ) तन्वी इयं तनुः पुलकिता। इतः
चल रही है । अशोकके कुञ्जोंसे सुन्दर यह छोटा-सा क्रीडावन है। पति दूर देश में हैं, हे सखि ! आज क्या करना चाहिए ? कहो। इस पद्यमें "इस स्थानमें शीघ्र प्रच्छन्न कामुकको तुम भैज दो" यह बात कोई नायिका अपनी सखी के प्रति व्यञ्जनासे वक्ता ( वक्त्री-कहनेवाली अर्थात् स्वयम् ) वाक्य, प्रस्ताव (प्रकरण ) देश और कालकी विशेषतासे व्यक्त कर रही है।
' बोद्धव्य ( कहे जानेवाले ) की विशेषतामें --जैसे निःशेषच्यतचन्दनमिति । नायकको लानेके लिए भेजी गई परन्तु स्वयम् नायकका उपभोग कर स्नान करनेके छलका प्रदर्शन करनेवाली सखीको नायिका कहती है । हे सखि ! तुम्हारे स्तनतटसे चन्दन बिलकुल मिट गया है । अधरसे राग (लौहित्य ) निःशेष हो गया है । नेत्र दूर तक अञ्जनसे रहित हैं और तुम्हारा पतला शरीर रोमाञ्चित हो रहा है । बन्धुजन