SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे % स्वरवशेनेकत्र नियमनं वाक्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः न च तथा, अत एवाहुः श्लेपनिरूपणप्रस्तावे- 'काव्यमागें स्वरो न गण्यते' इति च नयः, · इत्यलमुपजीव्यानां मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण । आदिशब्दात 'एतावन्मात्रस्तनी' इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकायाकारत्वम् । वशेन = अनुकूलोदात्तादिस्वरवशेन, एकत्र = एकतस्मिन् अर्थे, नियमनं = नियन्त्रणं, वाच्यं = कथनीयं, यदि = चेत्, तदा = तर्हि, तथाविधस्थले = तादृशप्रदेशे, श्लेषाऽनङ्गीकारप्रसङ्गः = श्लेषाऽलद्धाराऽनभ्युपगमाऽवसरः, आपते दिति शेषः, उदात्तादिस्वरादेव एकत्राऽर्थे नियमिते, श्लेषस्याऽनङ्गीकारः प्रसज्येत इति भावः । न च तथा = तच्च तेन प्रकारेण न भवति । अत एव = अस्मात्कारणादेव, प्लेषनिरूपणप्रस्तावे = श्लेषालङ्कारप्रतिपादनाऽवसरे, आहुः = कथयन्ति, विद्वांस इति शेषः । काव्यमार्गे :काव्यपद्धती, स्वरः = उदातादिः, न गण्यते = न स्वीक्रियते, इति । नयः = सिद्धान्तः, उदात्तादिस्वरमभ्युपगम्य काव्ये श्लेषस्याऽनङ्गीकारो न कर्तव्य इति भावः । उपसंहरति-इत्यलमिति । इति इत्यम्, उपजीव्याना = स्वसिद्धान्तानामवलम्बनभूतानां, मान्याना-पूज्यानां विदुषां, व्याख्यानेषु सिद्धान्तप्रतिपादनेषु, कटाक्षनिक्षेपेण-दोषन्यासेन, अलम्, मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण साध्यं नास्तीति भावः । स्वरादय इत्यत्र आदिशब्दात, "ए तावन्मात्रस्तनी" इत्यादी स्थले कमलकोरनियन्त्रणरूप विशेष अर्थको। यदि जहाँ कहींपर अनेकाऽर्थक शब्दोंका प्रकरण आदि नियमोंके अभावसे अनियन्त्रित दो अर्थोका अनुरूप स्वरके अनुसार एक अर्थमें नियमन स्वीकार करें तो वैसे स्थलमें श्लेषका अङ्गीकार न करनेका प्रसङ्ग होगा, परन्तु ऐसा नहीं होता है । अत एव श्लेषके निरूपणके अवसरमें कहते हैं- "काव्य मार्गमें स्वर नहीं माना जाता है" ऐसा सिद्धान्त है । स्वरभेद होनेपर भी श्लेषसे लभ्य अर्थकी प्रतीति मानी जाती है इसलिए उपजीव्य ( आषयभूत ) मान्यजनोंकी व्याख्यामें कटाक्षपात नहीं करना चाहिए। कालो व्यक्तिः स्वरादयः" यहाँ पर "आदि" पदसे "एतावन्मात्रस्तनी" १. "एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपनः । एतावन्मात्राऽवस्था एतावन्मात्रदिवसः" ।। अस्या आर्यायाः प्राकृतं मूलम् "ए।हमेत्तथिणि आ एइहमेतहिं अच्छिवत्तेहिं । एदहमेत्तावत्था एहहमेत्तेहि दिअएहि" ॥ इति ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy