________________
द्वितीया परिच्छेदः
तत्रअभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥ १३ ॥ अभिधामूलामाह- .
अनेकार्थस्य शब्दस्य संयोगार्नियन्त्रिते ।
एकत्रार्थेऽन्यधीहेतुळजना सानिमिधाश्रया॥१४॥ अयं भावः । अभिधा वाच्यार्य, लक्षणा लक्ष्याय्यं तात्पर्यवृत्तिश्च तात्पयोऽयं बोधयित्वा निवर्तते ततश्च ता अर्थान्तरबोधनेऽसमर्था भवन्ति, तदनन्तरं या वाच्याद्यर्थातिरिक्तमर्थ बोधयति सावृत्तियंजना नाम । केचित "शब्दबुद्धिकर्मणाम्" इत्यत्र शब्दबुद्धिः ( शब्दज्ञानम् ) एव कर्ग (व्यापारः) यासां, तासामभिधालक्षणातात्पर्यवृत्तीनां, विरम्य= स्वस्वार्थबोधनेन विरामानन्तरं' व्यापाराऽभावः अर्थान्तरबोधनव्यापाराऽभाव एतादृशं व्याख्यानं कुर्वन्ति । सकृदुच्चरितः शब्दः सकृदेवाऽयं गमयतीति न्यायादिति भावः । अत्र अभिहिताऽन्वयवादिना भाट्टमीमांसकानां मतेन तात्पर्यवृत्तिग्रहणम् । अन्विताऽभिधानवादिनां प्रभाकरमताऽनुयायिनां मते तु तात्पर्यवृत्तिर्नावश्यकी। व्यञ्जन वनन गमनं प्रत्यायनं चेति व्यञ्जनस्य पर्यायशब्दा: तत्र व्यञ्जनं व्यञ्जनाव्यापारः, ध्वननं वन्वर्थः व्यञ्जनं, गमनम् अवगतिव्यञ्जनं प्रत्यायनं प्रतीतिकरणम् इत्यादयो व्यपदेशाः= व्यवहाराः, विषया यस्याः, स वृत्तिव्यंजना इति भावः ।
व्यम्जनां विभवते-अभिषालक्षणामूलेति । शब्दस्य अभिधालक्षणामूला-अभिघामूला लक्षणामूला चेति व्यञ्जना द्विधा ॥ १३ ॥
___ अभिधमूलां लक्षयति-अनेकार्यस्येति । अनेकाऽस्य सदस्य एकत्र अर्थ संयोगाय : नियन्त्रिते सति ( या ) अन्यधीहेतुः सा अभिधाश्रया आध्वना इत्यन्वयः ।
अनेकार्थस्य = बह्वयंस्य; शब्दस्य = पदस्य, एकत्र = एकस्मिन्, अर्थ= अभिधेये, संयोगाय: संयोगप्रप्रभृतिभिः, नियन्त्रिते = एकत्र नियमिते सति, (या) अन्यधीहेतुः अपराऽर्थबोधकारणं, सा, अभिधाश्रया-अभिधामूला, व्यञ्जना ॥१४॥ अन्य अर्थ प्रतिपादित होता है वह शब्दमें, अर्थमें और प्रकृति प्रत्यय आदिमें रहने वाली शक्ति व्यञ्जना कहलाती है । वह व्यञ्जन, ध्वनन, गमन और प्रत्यायन आदि शब्दोंसे व्यवहृत होती है.। उसमें शाब्दी व्यञ्जनाके दो भेद होते हैं, अमिधामूला और लक्षणामूला ॥ १३ ॥
अभिधामला व्यञ्जनाका लक्षण कहते हैं
संयोग आदियोंसे अनेकाऽर्थक शब्दके एक अर्थके नियन्त्रित होनेपर जिससे दूसरा अर्य उपस्थित होता है उसे "अभिधामूला" व्यञ्जना कहते हैं ॥ १४ ॥
सा०५