SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे अत्रात्यन्तःदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् । 'गायां घोषः' इत्यत्र तटे शीतत्क्पावनत्वरूपधर्मस्यातिशयः फलम् । तदेवं लक्षणामेदाचत्वारिंशन्मता बुधैः ॥ ११ ॥ रूढावष्टौ फले द्वात्रिंशदिति चत्वारिंशन्नक्षमाभेदाः। किन ' पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा । ता अनन्तरोक्ताश्चत्वारिंशद्भदाः। तत्र पदगतत्त्वे यथा-'गङ्गायां घोषः। वाक्यगतत्वे यथा-'उपकृतं बहु तत्र' इति । एवमशीतिप्रकारा लक्षणा। धमिगतप्रयोजनवत्या लक्षणाया उदाहरणं विवृणोति-पत्रेति । अत्र-उदाहरणे, अत्यन्तदुःखसहिष्णु रूपे रामे मिणि लक्ष्ये लक्षणावृत्तिप्रतिपाद्य अर्थे, तस्यैव-दुःखसहिष्णुत्वस्य, अतिशयः = आधिक्यं, फलं = प्रयोजनम् । रामस्य सर्वसहत्वस्थाऽप्रसिद्ध मुंख्याऽर्यबाधः। धर्मगतप्रयोजनवती लक्षणामुदाहरति-गङ्गायां घोष इति । अत्र तटे लक्ष्याऽर्थे, शीतत्वपावनस्वाऽदिरूपधर्मस्य अतिशयः, फलं प्रयोजनम् । सामीप्यरूपः सम्बन्धः । लक्षणाभेदान् सकलयति-तदेवमिति । तत्-तस्मात्कारणात, बुध: विद्भिः , -एवम् इत्थं, चत्वारिंशत्-चत्वारिंशत्संख्यकाः, लक्षणाभेदाः, मता: संमताः ॥११॥ विवृणोति-रूढी अष्टी, फले प्रयोजने वात्रिशदिति संहत्य चत्वारिंशल्लक्षणा. भेदा ८+३२-४० ॥११॥ लक्षणायाः पुनर्वविध्यं प्रतिपादयति-पदवाक्यंगतत्वेनेति। ताः लक्षणाः, ' पदवाक्यगतत्वेन - पदगतत्वेन वाक्यगतत्वेन अपि, द्विधा । इस पबमें अत्यन्त दुःखके सहनशील रामरूप धर्मी लक्ष्य = लक्षणासे शावके विषयमें दुःखसहिष्णुत्वका अतिशय फल (प्रयोजन) है । बतः यह धर्मिगत-प्रयोजनवती लक्षणाका उदाहरण हुवा।। "गङ्गायां पोषः” यहाँपर तटमें शीतल्य-पावनस्वरूप धर्मका अतिशय फल प्रयोजन ) है, अतः यह धर्मगत-प्रयोजनक्ती लामाका उदाहरण हुआ। तदेवमिति । रूढिमें बाठ और फल (प्रयोजन) में बतीस इसप्रकार लक्षणाके चालीस भेद पण्डिताने माने हैं ॥ ११ ॥ अनन्तरोक्त वे पोलीस प्रकारको लक्षणाएं पदगत और वाक्यगत होनेसे पिर दो प्रकारोंकी हो जाती हैं । पदगत लक्षणा जैसे-'गङ्गायां घोषः" । वाक्यगत लक्षणा जैसे-"उपकृतं बहु० ०" इत्यादि । पदगत चालीस और वाक्यगत चालीस इस प्रकार लक्षणाके अस्सी भेद होते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy