________________
द्वितीया परिच्छेदः
-
. इयं च गुणयोगाद् गौणीत्युच्यते। पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम्। यथा-'अग्निमाणवकयोः। शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धव लक्षणा।
व्यङ्गयस्य गूढाऽगूढत्वाद् द्विधा स्युः फललक्षणाः ॥१०॥
प्रयोजने या अष्टभेदा लक्षणा दर्शितास्ताः प्रयोजनरूपव्यङ्गयस्य दित्रितयहेतुकत्वाल्लक्षणायामन्तर्भावः स्फट एव इत्याशयः । इयं च = लक्षणा, गुणयोगात् = सादृश्यधर्मयोगात्, “गोणी" त्युच्यते। पूर्वा तु = सादृश्ययाऽतिरिक्तसम्बन्धयुक्ता तु, उपचाराऽमिश्रणात् = उपचारमिश्रणाऽभावात्, शुद्धा । उपचारं निरूपयतिउपचार इति । उपचारो नाम अत्यन्तं = साऽतिशयं, विशकलितयोः = भिन्नयोः, पदार्ययोः सादृश्याऽतिशयमहिम्ना = अतिशयतुल्यत्वसामर्थ्यन, भेदप्रतीतिस्थगनमात्रभेदज्ञानाच्छादनमात्रम् । न तु अभेगारोप इत्यर्थः । यथा अग्निमाणवकयोः । शुक्लषटयोस्तु न अत्यन्तं भेदप्रतीतिः, तस्मात् एवमादिषु शुद्धव लक्षणा ।
प्रयोजनवत्या लक्षणाया वैविध्यं प्रतिपादयति-व्यङ्गयस्येति । व्यङ्गयस्य= व्यञ्जनावत्तिप्रतिपाद्यस्य प्रयोजनस्य, गूढाऽगूढत्वात् = गूढत्वात् अगूढत्वाच्च । फललक्षणाः= प्रयोजनवल्यो लक्षणाः। द्विधा = द्वाभ्यां प्रकाराभ्यां, स्युः = भवेयुः इति कारिकाऽर्थः ॥ १० ॥
कारिकां विवृणोति-प्रयोजन इति । प्रयोजने या अष्टभेदा लक्षणा शिताः, ता:-लक्षणाः,प्रयोजनरूप व्यङ्गयस्य लक्षणाफलरूपव्यञ्जनाप्रतिपाद्यार्थस्य, गूढागूढत्या
अत्यन्त भिन्न. दो पदार्थोका अतिशय सादृश्य ( समानता ) की महिमासे भेद प्रतीति के स्थगन करनेको "उपचार" कहते हैं।
जैसे अग्नि और माणवका, इनमें तेजस्वितारूप समानताकी महिमासे "अग्निर्माणवकः" इस प्रकार दोनोंका भेद आच्छादित हो गया है। यह गोणी लक्षणाका उदाहरण है । परन्तु "शुक्ल: पट:" यहाँपर शुक्ल और पटमें शुक्ल गुण और पट द्रव्य, भिन्न होनेपर भी अग्नि और माणवककी तरह ये अत्यन्त भिन्न नहीं है अत एव. ऐसे प्रयोगों में शुद्धा लक्षणा ही होती है।
इस रूढिमती लक्षणाके आठ भेद और प्रयोजनवती लक्षणाके आठ भेद हो गये हैं। इनमें प्रयोजनवती लक्षणाडोंमें प्रयोजनरूप व्यङ्गयके गूढ और अगूढ़ होनेसे दो दो भेद होकर प्रयोजनवती लक्षणाके सोलह भेद होते हैं ॥१०॥
उनमें "गूढ व्यङ्ग" काव्याऽर्थक परिशीलनमें परिपक्व बुद्धि-सम्पत्तिबालोंसे ही ज्ञात हो सकता हैं-"जैसे उपकृत बहु तत्र, इत्यादि। अत्यन्त स्पष्ट होनेसे सब जनोंसे ज्ञेय व्यङ्गयको "अगूढ व्यङ्ग" कहते हैं। जैसे--"उपदिशति."