________________
द्वितीया परिच्छेदः
-
-
अत्र केचिदाहुः-गोसहचारिणो गुणा जाडयमन्धिादयो लक्ष्यन्ते । ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम्-गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्रबोधनाच । लक्षणा । तथा च विषयिणा = आरोप्यमाणेन गोपदेन, कारोपविषस्य = वाहीकस्य निगरणात् साध्यवसाना। जाडचादिसादृश्यसम्बन्धादगोणी। सम्बम्धतिसयबोधनं प्रयोजनम् ।
अथ "गोर्वाहीक' इत्यत्र शाब्दबोधभेदान्दर्शयन्परमतं निरस्यति अत्रेति । अत्र केचित् = आचार्याः, आहुः कथयन्ति । “गोर्वाहीक" इत्यत्र गोसहचारिण: गोव-यो ( गोत्वसमानाऽधिकरणाः ) गणा: जाडयमान्द्यादयः, लक्ष्यन्ते-लक्षणया प्रतिपाद्यन्ते । तत्र जाड्यम् ( अज्ञत्वम् ) मान्द्यम् ( निपुणकर्माऽसमर्थत्वम् ), आदिपदेन दुःखसहिष्णुत्वादिपरिग्रहः, ते च लक्ष्यन्ते लक्षणया बोध्यन्ते, ते च-जाड्यमान्द्यादयो गुणाः, गोशब्दस्य, बाहीकार्थाभिधाने = बाहीकाऽर्थस्य अभिधया बोधने, निमित्तीभवन्ति = प्रवृत्तिनिमित्ततामुपयान्ति । तथा च जडत्वेन रूपेण शक्त्यैव, गोर्वाहीक इति प्रतीतिरिति जाड्यमान्द्यादयो लक्ष्यन्ते इति तत्सिद्धान्तः ।
मतमेतत्खण्डयति-तव्यक्तमिति । तत = पूर्वोक्तं, मतम्, अयुक्तम् = अनुचितम्, तत्र हेतु प्रदर्शयति-गोशब्दस्येति । गोशब्दस्य = गोपवस्य, अगृहीतसंकेत संकेतग्रहण विना, बाहीकाऽर्थ = बाहीकरूपाःर्थम्, अभिधातुम् अभिधापल्या प्रतिपादथितुम, असामर्थ्यात् = सामर्थ्याऽमावाद, मोशब्बार्थमात्रबोधनाच-सङ्केतेन मोपदार्थमात्रप्रतिपादनाच्च । अयं भावः । यदुक्तं लक्षणया उपस्थिता गोसहचारिणो जाड्यमान्द्यादयो गुणा गोशब्दात बाहीकार्थस्य अभिधया बोधने निमित्तीभवन्ति, सदयुक्तम् । गोशब्दस्य गोरूपार्थ एव सङ्केतः, न बाहीकाऽर्थे, अतस्तस्य बाहीकाऽर्थमभिधया बोधयितु न सामर्थ्यम् । ननु पुनरभिधया गोशब्देन बाहीकार्थे सकेतः स्यादिति चेत् तत्राह-- अभिधाया इति । अभिधाया विरतत्वात-गोशब्देन सङ्केतितं सास्नादिमन्तमथं प्रतिपाद्य, है । यहाँपर बैलमें जल्पन ( स्पष्ट वाक्यका उच्चारण ) के असंभव होनेसे मुख्य अर्थमें बाध है । गोपदसे स्वार्थका परित्याग करनेसे लक्षणलक्षणा, विषयी ( आरोप्यमाण) गोपदसे आरोपविषय ( बाहीक ) का निगरण करनेसे साध्यवसाना, जाड्यादिके सादृश्य सम्बन्धसे गोणी, जाध्यादिके आधिक्यका बोधन प्रयोजन है।
अब "गोर्वाहोकः” इस वाक्य में शाब्दबोधके भेदोंको दिखलाते हैं
१--"अत्र केचिदाहुः । “गोर्वाहीक:" अर्थात वाहीक गौ है, यहाँपर "गो" शब्दसे बैलकी और 'बाहीक" शब्दसे 'बाहीक देशवासी पुरुषकी प्रतीति अभिधा वृत्तिसे होती है परन्तु गौ और बाहीकका सामानाऽधिकरण्य अनुपपन्न होनेसे गोशब्दसे बैलमें रहने वाले जाडच और मान्ध आदि गुणोंका लक्षणासे बोध होता है, वे गुण गोशब्दके