SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ लसणाणा साध्यवसाना मोणी यथा-'राजा कण्टकं शोधयति । प्रयोजने यथा-'गोर्जल्पति'। पकानां सिन्धुषष्ठानां नदीनां येऽन्तरश्रिताः । तान धर्मबाबानशुचीन वाहीकान्परिवर्जयेत् ॥” महाभारत कर्णपर्व । - पचानां शतगु-विपाशेरावतीचन्द्रभागावितस्तानां (भाषायां तु सतलज-व्यासरावी-बनाव-मेलमपदवाच्यानाम् ) सिन्धुषष्ठाना=सिन्ध्या नद्या षष्ठानां नदीनां के अन्तरविता: मध्यस्थिताः, पञ्चनवपद (पञ्जाब)-शाच्या देशाः, धर्मबाह्यान्-धर्मबहिधूतान, मधुचीन अपवित्रान्, तान् =मशान, वाहीकान् = तदाख्यान देशान्, पञ्चनद (पञ्जाब ) वाच्यान्, परिवर्जयेत् परित्यजेद, तत्र न वसेदिति भावः । वाहीका: ( देशाः) सन्ति यस्य स वाहीकः (पाहीकदेशवासिपुरुषः ), "अशं आदिभ्योच्” इति सूत्रेण अच् प्रत्ययः । केचित्त बाटजात्युत्पन्नं जनं "वाहीकम्" कथयन्ति । अपरे तु वयोमेंदाऽभावात बहिर्भवो बाही इति "बहिस्" शब्दात् "बहिषष्टिलोपो यञ्च" "ईकक् " इति वारिकाम्याम् ईका प्रत्ययष्टिलोपत्र । आचाररहितो जनो बाहीक इत्याहुः । मत्र गोवाहीकयोरभेदेन अन्वयाऽनुपपत्तेः गोशब्दस्य मुख्याऽर्थबाधः । अतः गोशब्देन स्वार्थस्य समर्पणात लक्षणलक्षणा । बारोपविषयस्य वाहीकशब्दस्याऽनिगरणात साऽरोपा। जाग्यादिसादृश्यसम्बन्धाद् मोणी । वाहीकस्य जाडपातिशयबोधनं प्रयोजनम् । रुढी लक्षणलक्षणा साऽऽयवसावा गोणी यया-राजा कण्टकं शोधयति । शोधयति = निवारयति । अत्र कण्टकपदेन स्वाऽर्थस्य समर्पणाल्लक्षणलक्षणा । आरोपविषयस्य गौवेन्द्रस्य विषयिणा कन्टकेन निगरणासाभ्यवसाना, शुद्रदुःखदायित्वं सादृश्यं सम्बन्धः । कण्टक. . बकुखमातृत्वेन गोणी। प्रयोजने लक्षण साध्यव० गोणी यथा-गोल्पति । अत्र जल्पनस्य (व्यक्त वाक्योच्चारणस्य ) गवि असंभवान्मुन्याऽयंदाधः । योफ्रेन स्वाऽर्थस्य परित्यागाल्लक्षण. निवासी पुरुष बैल है। यहां पर गौ और बाहीकके अभदसे अन्वयमें अनुपपत्ति होनेसे गोशमके मुख्या में बाध हुआ है। बतः गो शब्दके स्वार्थका समर्पण करनेसे लक्षणः लक्षणा । आरोपविषय बाहीक शब्दका निगरण न होनेसे सारोपा है । जाडय आदिके सादृश्य सम्बन्धसे गौणी है । बाहीकके अतिशय जाडयका बोधन प्रयोजन है। ___७. रूढिमती लक्षणलक्षणा साध्यवसाना गौणी - "राजा कण्टकं शोधयति" यहां कण्टक पदसे स्वार्थका समर्पण करनेसे लक्षणलक्षणा और आरोपविषय गौडेन्द्रका विषय, कण्टकसे निगरण करनेसे "साध्यवसाना" । क्षुद्र दुःख देना सादृश्य सम्बन्ध है । कण्टककी तरह दुःख देनेसे गौणी। ८. प्रयोजनवती लक्षणलक्षणा साध्यवसाना गौणी-"गोल्पति" बल बोलता
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy