________________
द्वितीयः परिच्छेदः
राजकुमारेषु तस्सदृशेषु च गच्छत्सु 'एते राजकुमारा गच्छन्ति' । रूढावुपादानलक्षणा साध्यवसाना गौणी यथा - 'तैलानि हेमन्ते सुखानि' । प्रयोजने 'यथा - 'राजकुमारा गच्छन्ति' रूढौ लक्षणलक्षणा सारोपा गौणी यथा'राजा गौडेन्द्रं कण्टकं शोधयति' । प्रयोजने यथा - ' - 'गौर्बाहीकः' । रूढौ तिल वत्वाऽभावान्मुख्यार्थबाधः । तैलसार्षपयोरुभयोरपि स्नेहरूपत्वात्सादृश्यलक्षणः सम्बन्धः । एतानीति सर्वनाम्ना सारोपात्वम् । एवमन्यत्राऽपि । प्रयोजने उपा० सा० गौणी यथा- राजकुमारेषु तत्सदृशेषु गच्छत्सु " एते राजकुमारा गच्छन्ति” । अत्र राजकुमारसदृशेषु राजकुमारणन्दप्रयोगात् मुख्याऽथं बाधः शोयंसौन्दर्य वेशभूषाऽऽदिभिः सादृश्यं सम्बन्ध:, राजकुमारवदादरणीयत्वं प्रयोजनम् । एतानीति सर्वनाम्ना सारोपात्वम् । रूठो उपा० साक्ष्यव० गोणी यथा - " तैलानि हेमन्ते सुखानि" । अत्र एतानीति सर्वनाम्ना निर्देशाऽभावाद्विषयस्य निगीर्णत्वेन साध्यवसानात्वम् । प्रयोजने उपा० साध्यव० गोणी यथा - "राजकुमारा गच्छन्ति" । प्रयोजनं निर्दिष्टमेव । रूढौ लक्षणलक्षणा सारोपा गौणी यथा - " राजा गोडेन्द्र कण्टकं शोधयति ।" अत्र गौडेन्द्रे कण्टकशब्दस्य प्रयोगे प्रयोजनाभावाद्रूढिः । क्षुद्रदुःखदायित्वं सादृश्यं सम्बन्धः । कण्टकशब्दस्य प्रकृते स्वार्थपरित्यागात् लक्षणलक्षणा । "क्षुद्रशत्रौ च कण्टक" इत्यादिकोषोऽपि निरूढलक्षणाया एव ग्राहकः । गोङेन्द्रस्य आरोपविषयस्याऽनिगरणात् सारोपात्वम् ।
५३
प्रयोजने लक्षण० सारोपा गोणी यथा - गोर्वाहकः । वाहीको हलवाहकः । अथवा वाहीको नाम देशविशेषः । यथा
अन्य कुमारोंके जानेपर - "एते राजकुमारा गच्छन्ति" यहांपर राजकुमारोंके सदृश आदरणीय होना प्रयोजन है ।
पूर्वोक्त दोनों उदाहरणों में विषयवाचक "एतत् " पदको हटानेसे 'साध्यवसानां' के उदाहरण हो जाते हैं । जैसे
३. रूढिमती उपादानलक्षणा साध्यवसाना गोणी- " तैलानि हेमन्ते सुखानि" यहां पर सर्वनाम से निर्देश न होनेसे विषय निगीर्ण हो गया है अतः यह साध्यवसाना हुई । ४. प्रयोजनवती उपादानलक्षणा साध्यवसाना गोणी - राजकुमारा गच्छन्ति । प्रयोजनका पहले ही निर्देश किया गया है ।
५. रूढिमती लक्षणलक्षणा सारोपा गौणी " राजा गोडेन्द्रं कण्टकं शोषयति" राजा गौडेन्द्र कण्टकको निवारण करते हैं । यहाँपर गौडेन्द्रमें कण्टक शब्दके प्रयोगमें प्रयोजन न होनेसे रूढि है, क्षुद्र दुःख देना सादृश्य सम्बन्ध है, कण्टकशब्दका प्रकृतमें अपने अर्थका परित्याग करनेसे लक्षणलक्षणा है । आरोपविषय गौडेन्द्रका निगरण न होनेसे सरोपा हुई है ।
६. प्रयोजनवती लक्षणलक्षणा सारोपा गोणी - "गौर्वाहिक: " । बाहीक देशका