________________
४८
साहित्यदर्पणं
विषयिणा अनिंगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा। इयमेव रूपकालङ्कारस्य बीजम् ।।
रूढावुपादानलक्षणा सारोपा एथा-'अश्वः श्वेतो धावति' । अत्र हि श्वेतगुणवानग्धोऽनिगीणस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते ।
प्रयोजने यथा-'एते कुन्ताः प्रविशन्ति' । अत्र सर्वनाम्ना कुन्तधारि पुरुषनिदेशात् सारोपत्वम् ।
साध्यवसानि का लक्ष्यात-निगोर्णस्यति । ( विपना = आशष्यमाणेन, श्वेतगुण विशिष्टेनेति भावः), निगोणस्य = तिरोहितस्य, पियस्य = मुख्माऽर्य-य अश्वादेरिति भावः । अन्यतादात्म्यप्रतीतिकृत = अन्धन (लक्ष्याऽर्थेन तादात्म् प्रतीतिकृत् ( अभेदप्रतीतिकृत ) साध्य व सानिका, मता = अभिगता ।
तत्र इयम् एव = सारोपा लक्षणा एव, रूपकाऽलङ्करस्य वीज = मिनिम् । रूढी उपादानलक्षणा साऽऽरोपा यथा-अश्वः श्वेतो धाति । अत्र हि श्वेत गुणवान् अश्व आरोपविषयः, विषयिणा आरोप्यमाणेन श्वेतेन, अनिगीणस्वरूपः = अतिरोहितस्वरूपः, स्वसमवेतगुणतादात्म्येन-स्वस्मिन् ( आरोपविषये अश्वे ) समवेतः ( समवायसम्बन्धेन वर्तमान. ) यः श्वेनगुणः, तस्य तादात्म्येन ( अभेदेन ) प्रतीयते = ज्ञायते । लक्ष्याऽर्थप्रतीतेः प्रागिति भावः । प्रयोजने उपा० सारोपा यथा-"एते कुन्ताः प्रविशन्ति"। अत्र विषयिणा=आरोप्यमाणेन कुन्तपदेन, अनि गीर्णस्य-शब्दप्रतिपादितस्य, दिषयस्य= आरोपविषयस्य एतत्पदवाच्यस्य पुरुषस्य; अन्यतादात्म्यप्रतोतिकृत-अन्येन (विषयिणा आरोप्यमाणेन कुन्तपदेन ) तादात्म्यप्रतीतिकृत् ( अभेदप्रतीतिकृत् ) सारोपा । अत्र = उदाहरणे, सर्वनाम्ना = एतत्पदेन, आरोपविषयेणेति भावः । कुन्नधारिपुरुषनिदेशात् =.
वृत्तिमें इनका स्पष्टीकरण करते हैं। विषयी ( उपमान ) से अनिगीर्ण अनाच्छादित अर्थात् शब्दसे प्रतिपादित विषय ( उपमेय ) का उसी (विषयी ) के साथ तादात्म्य ( अभेद ) की प्रतीति करनेवालीको "सारोपा" कहते हैं । यही सारोपा लक्षणा रूपक अलङ्कारका बीज है।
रूढिमें उपादान लक्षणा सारोपा-"अश्वः श्वेतो धावति"। । सफेद घोड़ा दौड़ रहा है । ) यहाँ श्वेत गुणवाला अश्व अपने विषयी ( उपमान ) से अनिगीणस्वरूप अर्थात् शब्दसे प्रतिपादित स्वरूप विषय ( उपमेय ) होकर स्वसमवेतगुणतादात्म्यसे अर्थात् 'स्व' हुआ आरोपित विषय अश्व, उसमें समवेत (समवाय सम्बन्धसे विद्यमान ) गुण हुआ श्वेतगुण उसके तादात्म्यं ( अभेद ) से प्रतीत होता है।
श्वेत शब्दकी श्वेतगुण विशिष्टमें प्रसिदिसे रूढि है । श्वेत गुण अपने वाच्यार्य: के साथ लक्ष्याऽर्थ अश्वको भी प्रतिपादित करता है इसलिए उपादान लक्षणा हुई और विषयी श्वेतसे अनिगीणं स्वरूप अश्व (विषय ) के साथ श्वेतका तादात्म्य (अभेन)