________________
'द्वितीयः परिच्छेदः
रूढौ लक्षणलक्षणा सारोपा यथा-' - 'कलिङ्गः पुरुषो युध्यते । अत्र कलिङ्गपुरुषयोराधाराधेयभावः सम्बन्धः ।
प्रयोजने यथा - ' आयुघृतम् । अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्ध सम्बन्ध्या युस्तादात्म्येन प्रतीयते । अन्यवेलक्षण्येनाव्यभिचारेणाकरत्वं प्रयोजनम् ।
सारोपात्वम् । कुन्तादीनामतिगहनत्वं प्रयोजनम् । काव्यप्रकाशकारमते तु अत्र विषयस्य सामान्यवाचिना सर्वनाम्ना निर्देशेऽपि विशेषरूपेण उपस्थितेरभावान्नेयं सारोपा अपि तु साध्यवसानं परं सन्निकृष्टादिकालेषु इदमादिशब्दानां वाचकपदवदुपस्थितिविषयाद अनिगीर्णरूपत्वात्सारोपात्वमिति विश्वनाथ कविराजमतम् । रूठो लक्षणलक्षणा सारोपा यथा - "कलिङ्गः पुरुषो युध्यते" । कलिङ्गपदस्य मुख्याऽर्थस्य देशविशेषस्य परित्यागालक्षणलक्षणा, पुरुषपदेन लक्ष्यार्योपादानादनिगीर्णत्वम् । अत्र कंलिङ्गपुरुषयोराधाराऽऽधेयभावः सम्बन्धः । प्रयोजने लक्षण ० सारोपा यथा - "आयुर्धृ तम्" । अत्रायु:पदेन मुख्यार्थस्य परित्यागाल्लक्षणलक्षणा; अनिगीर्णस्वरूपे आरोपविषये घृते आयुष आरोपात् सारोपा, अत्र आयुष्कारणमपि घृतं कार्यकारणभावसम्बन्धेन सम्बन्धि (कार्यतासम्बन्धवत् ) यत् आयुः तस्य तादात्म्येन ( अभेदेन ) प्रतीयते = ज्ञायते । अन्यबैलक्षण्येन = अम्नादिवसादृश्येन, अव्यभिचारेण = व्यभिचाराऽभावेन च हेतुना, आयु6करत्वं = जीवित कालवर्धकवं, प्रयोजनं = लक्षणाफलम् । अत्रायें -
"अन्नादिष्टगुणं विष्टं, विष्टादष्टगुणं पयः । पसोऽष्टगुणं मांसं मांमादष्टगुणं धृतम् ॥ घृतादष्टगुणं तैलं, मर्दयेन्न तु भक्षयेत् ।
प्रतीत होता है यह उदाहरण हुआ ।
प्रयोजनमें उपादानलक्षणा सारोपा - "एते कुन्ताः प्रविशन्ति" । ( ये भाले प्रवेश करते हैं) । यहाँपर "एते" इस सर्वनामसे कुन्नधारी पुरुषोंका निर्देश होनेसे और कुन्तोंके साथ उनका तादात्म्य प्रतीत होता है अतः सारोपा हुई और लक्ष्याऽर्थ के साथ कुन्तोंकी भी प्रतीति होती है इसलिए उपादान है । कुन्तोंका अति गहनत्व प्रयोजन है । रूढिमें लक्षणलक्षणा सारोपा - "कलिङ्गः पुरुषो युध्यते" ।
( कलिङ्ग पुरुष युद्ध करता है ) । कलिङ्गपद मुख्याऽयं देशविशेषका परित्याग करके कलिङ्ग देशवासी पुरुषका उपलक्षण है । पुरुषपदके साथ तादात्म्य ( अभेद ) - प्रतीदि से सरोपा है | कलिङ्ग और पुरुषका आधाराऽऽधेयभाव सम्बन्ध है ।
आरोप हुआ इस प्रकार रूढिमें सारोपा उपादानलक्षणाका यह
1
प्रयोजनमें लक्षणलक्षणा सारोषा - "आयुर्धृतम्" । (आयु घी है) घी आयुका कारण है, तो भी वह कार्यकारणभाव सम्बन्धसे सम्बन्धी आयुके साथ अभेदरूपसे प्रतीत
४ सा०