________________
द्वितीयः परिच्छेदः
मतिगहनत्वं प्रयोजनम् । अत्र प्त मुख्यार्थस्यात्मनोऽप्युपादानम् ! लअणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवा जहत्स्वार्थेत्युच्यते ।
अर्पणं वय वाक्यार्थे परस्यान्यसिद्धये । उपलक्षण हेतुत्वादेष!
४५
लक्षणलक्षणा ॥ ७ ॥
रूढि प्रयोजनयोर्लक्षणलक्षणा यथा - 'कलिङ्गः साहसिक : ' 'गङ्गायां घोषः' इति च । अनयोहिं पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
एवं च “कुन्ताः प्रविशन्ति” इत्यत्र कुन्तानामचेतनत्वेन प्रदेशनक्रियायां वर्तृत्वेन अन्वयाऽनुपपत्तेः कर्तृत्वाऽन्वयनिर्वाहाय कुन्तसंयोगयुक्ताः पुरुषा आक्षिप्यन्ते । अत्र कुन्तयुक्ताः पुरुषाः प्रविशन्तीति अभिधानादलभ्यं कुन्तादीन तिनत्वं प्रयोजनम् (लक्षणाफलम् ) । अत्र च = उपादानलक्षणायां मुख्याऽर्थस्य आत्मन: ( श्वेतस्य कुन्तस्य च ) अपि उपादानं = ग्रहणम्, अत इयमुपादानलक्षणापदवाच्या । लक्षणलक्षणायां तु परस्य == लक्ष्याऽर्थस्य एव, उपलक्षण = मुख्याऽयं विहायोपस्थापनम् । इयम् एव = उपादानलक्षणा एव अजहत्स्वार्था अजहत् ( अत्यजन् ) स्वार्थ: ( मुख्याऽर्थः ) यांसा, "अजहल्लक्षणं" त्यपि अस्या नामान्तरम् || ६ ||
लक्षणलक्षणां लक्षयति- प्रणमिति । ( यत्र ) वाक्यार्थे परस्य = अमुख्य !-- र्थस्य, अन्वगसिद्धये == संसर्गनिर्वाहाय, यया (वृत्या ), स्वस्य = मुख्याऽर्थस्य, गङ्गादेरिति भावः । अर्पण = परित्यागः, उपलक्षणहेतुत्वात् = अमुख्याऽर्थ मात्रबोधनकारणत्वात्, एषा = इय, लक्षणलक्षणा ॥ ७ ॥
लक्षणलक्षणामुदाहरति- रूढिप्रयोजनयोरिति । रुढिप्रयोजनयोर्लक्षणलक्षणा यथा "कलिङ्ग: साहसिकः " "गङ्गायां घोष" इति च । अनयोः = उदाहरणयो:, पुरुषतटयोः = "कलिङ्गः साहसिकः" इत्यत्र पुरुषस्य, "गङ्गायां घोष" इत्यत्र तटस्येजि धावति" यहापर प्रयोजन न होनेसे रूढिमती लक्षणा । "कुन्ताः प्रविशन्ति" यहाँ पर कुन्तोंकी अतिगइनता प्रयोजन है । उपादान लक्षणामें मुख्यार्थका भी ग्रहण होता है। लक्षणलक्षणा में तो लक्ष्य अर्थ का ही उपलक्षण होता है यह इन दोनोंका भेद है । इसे ही अजहत्स्वार्था' कहते हैं ॥ ६ ॥
लक्षणलक्षणाका लक्षण करते हैं- वाक्यार्थ में पर = मुख्य अर्थ से भिन्न अर्थकी अन्वयसिद्धिके लिए जहां मुख्य अर्थका समर्पण होता है वहाँ लक्षणलक्षणा होती है । यह उपलक्षण ( अमुख्य अर्थमात्रके बोधन ) का कारण होती है ।। ७ ॥
रूढिमें लक्षणलक्षणा - " कलिङ्गः साहसिकः” । प्रयोजन में लक्षणलक्षणा जैसे
1