SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः शब्दानां व्युत्पत्तिनिमित्तभन्यच्च प्रवृत्तिनिमित्तम् । व्युत्पत्तिलभ्यस्य मुख्याथत्वे 'गौः शेते' इत्यत्रापि लक्षणा स्यात् । 'गमेझैः' ( उणादि-२।६७) इति गमधातो?प्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात्। तद्भ दानाहमुख्याथस्येतराक्षेपो वाक्यार्थऽन्वयसिद्धये । स्थादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥६॥ गमनकर्तृत्वम् । अन्यत् = अपरं, प्रवृत्तिनिमित्तं = प्रवत्तेः ( शब्दानामर्थबाधनशक्तेः ) निमित्तं ( कारणं, प्रयोजकमित्यर्थः ), शक्यताऽवच्छेदकमिति भावः । संकेतग्रहे प्रकारीभूतो धर्मः प्रवृत्तिनिमित्तं यथा गोत्वम् ।। • दृष्टान्तोपादानेन काव्यप्रकाशकारमते अस्वसतां प्रदर्शयति-व्युत्पत्तिलभ्यस्येति। व्युत्पत्तिलभ्यस्य = अवयव ऽर्थप्रतीतिप्राप्यस्याऽर्थस्य, मुख्याऽर्थत्वे = शक्याऽर्थत्वे, 'गौः शेते" इत्यत्राऽपि लक्षणा स्यात्, अत्र हेतुमुपपादयति-"गोंः " इति। "गमेडों: इति उंणादिसूत्रेण गम्लधातोः व्युत्पादितस्य कृतव्युत्पत्तेः, गोशब्दस्य शयनकालेऽपि प्रयोगात् । अयं भावः । गोशब्दस्य व्युत्पत्तिरूपोऽयों गमन र्तृत्वरूपः, प्रवृत्तिरूपोऽर्थो गोत्वजातिरूपः, तस्यैव मुख्याऽर्थत्वम् । व्युत्पत्तिलभ्यस्य = गमनकर्तृत्वरूपस्य, मुख्याऽर्थ वे = शक्राऽर्थत्वे "गौः शेते" इत्यत्रापि लक्षणा स्यात्, गमनकर्तृत्वरूपस्य गोशब्दस्य "गोः शेते" इत्यत्राऽपि प्रयोगात् मुख्याऽयंबाधात् लक्षणा स्वीकर्तव्या, परं गोशब्दस्य प्रवतिनिमित्तं गोत्वं शक्यतावच्छेदकमतः मुख्याऽर्थबाधाऽभावात् लक्षणाया अप्रसक्तिः । प्रकृते च व्युतत्तिनिमित्तस्य प्रवृत्ति निमित्तस्य चाऽर्थस्य भिन्नत्वात् "कर्मणि कुशल" इति प्रयोगे कुशलपदस्य दशरूपाऽर्थस्यव मुख्याऽर्थत्वात्, अतोऽत्र बाधाऽभावाल्लक्षणाया अप्रसक्तिः । तद्भदान = तयोः ( रूढियोजनाभ्या द्विधोक्तयोलंक्षणयोः ), भेदान् = विशेषान् आह । भिद्यतेऽनेनेति भेदः = विशेषः । तत्रोपादानलक्षणा लक्षयति मुख्याऽर्थस्येति । ( यया ) मुख्याऽर्थस्य वाक्याऽय अन्वयसिद्धये इतराऽऽक्षपः, (तत्र ) आत्मनः अपि उपादानात एषा उपादानलक्षणा इत्यन्वयः । ( यया = पक्त्या) मुख्याऽर्थस्य = शक्याऽर्थस्य, वाक्याऽर्थे = समीपोंकरता है । उनसे भिन्न और लोग इस बातको नहीं मानते हैं। व्युत्पत्तिसे कुशल पदका कुशग्राहक रूप अर्थको प्राप्ति होनेपर भी इसका दक्षारूप ही मुख्य अर्थ है । क्योंकि शब्दोंकी व्युत्पत्तिका निमित्त और प्रवृत्तिका निमित्त मिन्न भिन्न होता है। व्युत्पत्तिलभ्य अर्थको मुख्य अर्थ मानेंगे तो "गौः शेते" गाय सोती है यहाँ भी लक्षणा होगी, क्योंकि "गमेडोंः” इस सूत्रसे गमधातुसे डो प्रत्ययसे निष्पन्न गो शब्दका शयन कालमें. प्रयोग होनेसे यहां भी लक्षाणा करनी पड़ेगी। लक्षणाके भेद बतलाते हैं-वाक्यार्थ में मुख्य अर्थके अन्वयकी सिद्धिके लिए
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy