________________
द्वितीयः परिच्छेदः
'गङ्गायां घोषः' इत्यादौ गङ्गाशिब्दो जलमयादिरूषार्थवाचकत्वात्प्रकृतेडसंभवन स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादि बोधयति, सा शब्दस्यापिता स्वाभाविकेतरा ईश्वरानुद्भाविना वा शक्तिलक्षणा नाम । पूर्वत्र हेतू रूढिः प्रसिद्धिरेव। उत्तरत्र 'गङ्गातटे घोषः' इनि प्रतिपादनालभ्यस्य शीतत्वपाबनतानिशयस्य बोधनरूपं प्रयोजनम् । हेतु विनापि यस्य कस्यचित्संबन्धिनो लक्षणेऽनिमः स्यान , इत्युक्तम्-रूढेः प्रयोजनाद्वाऽसौ' इति । मंगोगाम्ब-धमम्मद्धान् चेतनान् पुरुषान, प्रत्याययति = वोधयति, इत्थं रूढिमती लक्षणामुदाहृत्य प्रयोजनवनीमुदाहरति-यया च शब्दशक्रया 'गङ्गायां घोष:" गङ्गाया = गङ्गाप्रवाहे घोष - आभीरपल्ली, इत्यादी गङ्गाऽऽदिशब्दः अभिधाशक्त्यां जलमयाऽऽदिरूपाऽर्थवाचकत्वात्, प्रकृते = गङ्गायां घोष इति प्रस्तुते प्रयोगे, असंभवन् घोषाधारत्वेन अन्वयए अलभमानः, स्वस्य = अत्मनः, जलमयावर्थस्य, सामीप्यादि. सम्बन्धसम्बन्धिन - सामीपसम्बन्धसम्बद्धं, तट दि = तीरादिरूपमर्थ, बोधर्या = प्रत्याययति, सातादशी शब्दस्थ = पदस्थ, अर्पिता = स्वाभाविकेतरा ईश्वराऽनुद्भाविता वा शक्तिर्लभणा नाम । अयं पावः, भाट्टमते स्वाभाविकः शब्दव्यापारः अभिधा तत इकरा लक्षणा, नैयायिकमते "अस्माच्छब्दादयमों बोद्धव्यः इतीश्वरसङ्केतः शक्तिः, सा च ईश्वरोद्भाविना त्यतः अर्थादायाता, ईश्वराऽनुद्भाविता शक्तिर्लभ णा नाम । पूर्वत्र "कलिङ्गः साहसिक" इति पूर्वस्मिन्नुदाहरणे हेतुः = कारणं, रूढिः = प्रसिद्धिरेव, उत्तरत्रः- रत्तरस्मिन "गङ्गायां घोषः" इति उदाहरणे, गङ्गातटे घोष इति प्रति. पादनात = लक्षणया के गलत टरूपाऽर्थप्रकाशनात, अलभ्यस्य = अप्राध्यस्य, शीतत्वपावनत्याऽतिशयस्य, बोधनरूपम् =अतिशोते अतिपावने तीरे घोषः इति व्यारूपं, प्रयोजन-लक्षणाफलम् । हेतु विनाऽपि = रूढियो जनयोरन्यतरस्कारणमन्तरेणाऽपि, यस्य कस्यचित् सम्ब'धन: = मुख्याऽर्थ सम्बन्धयुक्तस्य, लक्षणे -- लक्षणाकरणे, अतिप्रसङ्गः = अतिव्याप्तिः स्यात् । अयं भावः, रूढिं प्रयोजनं च हेतुविना लक्षणाकरणे 'कमले चरणाऽऽघातं मुखं सुमुखि तेऽकरोत् ।" इत्यत्र निजितत्वं लक्ष्यं परमत्र
. उगी तरह 'गङ्गायां घोषः" अर्थात् "गङ्गापर आभीरोंका ग्राम है" इत्यादि वाक्य में गङ्गादि शन्द जलमयादि (प्रवाह रूप अर्थका वाचक होनेसे प्रकृत ( प्रस्तुत ) गङ्गा शब्दमे, अन्वयमें अनुपपन्न होकर अपने जिस शब्दशक्तिसे गङ्गा शब्दके सामीप्य आदि सम्बन्धसे सम्बद्ध तट आदिका बोध कराती है, वह शब्दकी अपिता = अर्थात् स्वाभाविकसे भिन्न अथवा ईश्वरसे अनुद्भावित शक्तिको "लक्षणा" कहते हैं।
पहले "कलिङ्गः साहसिकः" इस वाक्य में हेतु रूढि अर्थात् प्रसिद्धि ही हैं । दूसरे "गङ्गायां घोषः" इन नाक्य में "गङ्गातटमें घोष है" ऐसे प्रतिपादनसे अध