SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे साहसिकइत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थेsसंभवम् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च सत्यपावनत्यादिरूपाविति भावः । अत्र-"ल्यबलोपे कर्मण्यधिकरणे च" इति ल्यब्लोपे कर्मणि परमी बतो कार्ड प्रयोजनं वा उद्दिश्येत्यर्थः । यया = शक्त्या, वृत्येत्यर्थः । प्रयुक्त मुख्यान येन केनचित्सम्बन्धेन सम्बदः, अन्यः अर्थः = मुख्याऽर्थभिन्नः अर्थः सहाविरिति भावः। प्रतीयते = बोध्यते, असौ = व्यापारः, लक्षणा शक्तिः, सा च पिता स्वाभाविकेतरा ईश्वरानुद्भाविता वा । अत्र "मुख्याऽर्थबाधे" इत्यत्र बाधपदस्थ प्राचीनमतानुसारेण "बन्वयाऽनुपपत्तिरूपेऽर्थे सति "काकेभ्यो दधि रक्ष्यताम्" इत्यादी उपादानलक्षणोदाहरणे काकपदस्य मुख्याऽर्थे अन्वयाऽनुपपत्तेरभावात लक्षणाया अप्रसक्तिः स्यात् बतः मुख्याऽस्य बाधे-तात्पर्याऽनुपपत्ती इत्यर्थः करणीयः, ततः मुख्यार्थस्य तात्पर्यानुपस्या. वध्युपपातके लक्षणा । इत्थं चाऽत्र लक्षणायां हेतुत्रयं बोध्यं-मुख्याऽर्थबाधः, मुख्याध्यसम्बन्धो रूडिप्रयोजनाऽन्यतरश्चेति । तत्र च मुख्याऽर्थबाधमुख्याऽर्थसम्बन्धबोगचकादिन्यायेन मिलितयोरेव कारण, रूढिप्रयोजन योस्तु तृणाऽरणिमणिन्यायेन कारपताप्रत्येकमेव कारणता । अयं भावः, यथा घटकार्योत्पत्यर्थ मिलितानामेव दण्डचक्रा. दीनां कारणता भवति तव लक्षणायामपि मुख्याऽर्थबाधमुख्यार्थसम्बन्धयो मिलितयोरेव कारन्ता, न पार्थक्येन। एवंच बग्नि प्रति तृणाऽरणिमणीना प्रत्येकमेव कारणता । तृत. हितोत्तरवतिनं अग्नि प्रति तृणस्य कारणता, अरणिमन्थनाऽव्यवहितोत्तरवर्तिनमग्नि प्रति बरणे कारणता तथा सूर्यकान्तमण्यव्यवहितोत्तरवर्तिनमग्नि प्रति सूर्यकान्तमणे कारणता, इत्वं च अग्नि प्रति तृणादीनां प्रत्येकस्य कारणता, तथैव कलिङ्गः साहसिक इति रूढिमरण लक्षणायां रूढः कारणता, एवं च "गङ्गायां घोषः" इति प्रयोजनवत्यां लक्षणायां प्रयोजनस्य कारणता बोध्या। कारिकां विवणोति कलिङ्ग इति । कलिङ्गः साहसिकः, कलिङ्ग ="जगन्ना. पात्पूर्वभागे कृष्णातीरालरे शिवे । “कलिङ्गदेशः" इत्युक्तलक्षणलक्षितो देशविशेष', साहसिका साहसयुक्तः इत्यादी, साहसस्य चेतनधर्मत्वात् कलिङ्गादिशब्दो देशविशेषादिरूपे अचेतने, स्वाऽर्थे = वाच्यरूपे, असंभवन् अन्वयाऽनुपपत्या अनुपपद्यमानः, यया शब्दशक्त्या = पदवृत्या, स्वयंयुक्तान् = स्वेन ( मुख्याऽर्थेन देशविशेषेण ) संयुक्तान = अनुपपत्ति, नवीनोंके मतमें तात्पर्य की अनुपपत्ति होनेपर रूढि ( प्रसिद्धि ) वा प्रयोजन का उद्देश्यकर जिस ( वत्ति ) से अन्य अर्थकी प्रतीति होती है उसे “लक्षणा" कहते हैं । यह शक्ति बस्ति अर्थात् स्वाभाविकसे भिन्न है वा ईश्वरसे उद्भावित नहीं है ।।५।। "कलिङ्गः साहसिकः" अर्थात् "कलिङ्गदेश साहसी है" इत्यादि वाक्यमें कलिङ्गः आदि शब्द देशविशेष आदि रूप स्वार्थ ( मुख्य अर्थ ) में अनुपपन्न होकर जिस शब्द शक्तिसे स्व-मुख्य अर्थ देशविशेष, उसके साथ संयुक्तः-संयोगसम्बन्धसे वर्तमान पुरुषआदियोंकी प्रतीति करता है ( रूढिमती लक्षणामें ) ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy