________________
द्वितीयः परिच्छेदः
३९
-
व्यापारकलापः पाकादिशब्दवाच्यः । एज्वेव हि व्यक्तरुपाधिष संकेतो गृह्यते,. न व्यक्ती, आनन्त्यव्यभिचारदोषापातात् । अथ लक्षणा
मुख्यावाचे तद्य तो ययान्योऽर्थः प्रतीयते ।
रूढः प्रयोजनाद्वाऽसौ लक्षणा शक्तिरर्पिता ॥५॥ अतोऽवयवाना पूर्वाऽपरीभावो भवति । ततो बहवो व्यापारा मिलिता एका मुख्या जिया भवति । तदुक्तं वाक्यपदीये
_ 'यावत्सिद्धमसिद्ध वा साध्यत्वेनाऽभिधीयते ।
आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ।। इति । , इत्थं च सङ्केतग्रहस्थानानि चत्वारि जातिगुंणो द्रव्यं क्रिया चेति ।
भाष्यकारेणाऽप्युक्तं-"गौः शुक्लनको डित्य इति चतुष्टयी शब्दानां प्रवृत्ति". रिति । उक्तमर्थमुपसंहरति-एज्वेवेति । एषु एवजातिगुणद्रव्याक्रियारूपेषु, व्यक्तेः उपाधिषु-धर्मेषु, संकेतः = शक्तिः, गृह्यते = स्वीक्रियते । ननु अर्थक्रियाकारितया = अर्थाय ( दुग्धादिरूपप्रयोजनाय ) या क्रिया ( गोगनयनादिक्रिया ) तत्कारितया ( तन्निर्वाहकत्वेन ) प्रवृत्तिनिवृत्तियोग्या गादिरूपा व्यक्तिरेव, अतः तव = गवादि. व्यक्तावेव सङ्केतः = शक्तिः, अस्तु इति चेत्--
खण्डयति-नेति। व्यक्ती सरूतो न गृह्यते । तत्र हेतु प्रदर्शयतिप्रानन्त्येति । गाव्यिक्तानामानन्त्येन सर्वत्र शक्तिग्रहे आनन्त्यदोषापातः । यदि च एकव्यतावेव संकेतग्रहस्तदा व्यभिचारदोषापातः । अयं भावः । सकलव्यक्तिषु शक्तिकल्पने नानाशक्तिकल्पनागौरवम् । कस्यांचियक्ती क्तिकल्पने तदतिरिक्तव्यक्तिषु. व्यभिचार:- अप्रसक्तिः । अतो व्यक्तरुपाधिषु जात्यादिषु सङ्केत ग्रहः ।
अभिधाऽनन्तरं लक्षणं निरूपयति-मल्याऽर्थवाघ इति । मुख्याऽर्थबाधे रूढः प्रयोजन'त् वा यया तद्य क्तः अन्यः अर्थः प्रतीयते असो लक्षणा शक्तिः, ( सा च ) अपिता इत्यन्वयः ॥ ५॥
मुख्याऽर्थबाधे-मुख्याऽर्थस्य (शक्याऽर्थस्य "गङ्गायां घोषः" इत्यादी गङ्गाऽऽदि. राब्दस्य जलमयाद्यर्थस्य ) बाधे (घोष इत्यादी आधेये, प्राचीनमते अन्वयाऽनुपपत्ती, नवीनमते तात्पर्यानुपपत्ती ), रूढः = प्रसिद्धः, अथवा प्रयोजना = लक्षणाफलात, दोष होगा। किसी व्यक्ति में संकेतग्रह करें तो उससे इतर व्यक्तियों में अप्रसक्ति होनेसे व्यभिचार होगा। इस प्रकार व्यक्ति की पूर्वोक्त चारे उपाधियों में संकेतका ग्रहण होता है ।। ४॥
अब लक्षणाका निरूपण करते हैंअभिधा शक्तिसे निरूपित मुख्य अर्थका बाध (प्राचीनोंके मतमें अन्वयकी