________________
द्वितीयः परिच्छेदः
सङ केतो गुह्यते जातो गुणद्रव्यक्रियासु च ॥ ४ ॥ जातिगोपिण्डादिषु गोत्वादिका । गुणो विशेषाधानहेतुः सिद्धो वस्तु
१. तत्र व्याकरणादपि शक्तिग्रहो भवति । यथा-दक्षस्याऽपत्यं पुमान् दाक्षिः इति "अत इब" इति सूत्रेग इप्रन्ययेन सिद्धस्य दाक्षिपदस्य व्याकरणाऽनुसारेण दक्षाऽपत्यरूपेऽर्थे शक्तिग्रहो भवति ।
२. क्वचित उपमानाच्छक्तिग्रहः । उपमानं नाम सादृश्यज्ञानं, तृतीयं प्रमाणं, तस्मादपि शक्तिग्रहो भवति । यथा-गवयपदार्थमजानन् पुरुष: "यथा गौस्तथा गवय" इतिवाक्यापमानात् गोसदृशे मांसपिण्डे गनयपदस्य शक्तिमवधारयति ।
___३. क्वनिकोशाच्छक्तिग्रहः । मरुत्वत्पदार्थमजानन्पुरुषः "इन्द्रो मरुत्वान्मघवा बिडोजा: पाकशासनः । "इति कोशान मरुत्वत्पदस्य इन्द्रे शक्तिग्रहमवधारयति ।
४. आप्तवाकाच्छक्ति ग्रहस्योदाहरणं ग्रन्थकारदिगा वणितम् । ५. व्यवहारच्छक्ति ग्रहोऽपि तथैव पूर्व प्रदर्शितः ।।
६. क्वचिद्वाक्यशेषाच्छक्तिग्रही भवति । यथा “यवमयश्वरुर्भवति" इत्यत्र आर्यप्रसिद्धया यवशब्दो दीर्घश्के प्रसिद्धः, म्लेच्छप्रसिद्धया कङ्गो प्रसिद्धः, अतो यव पदस्य शक्तिग्रहे सन्दिग्धे सति यत्राऽन्या ओषधयो म्लायन्ते अर्थते मोदमाना इवोत्तिष्ठन्ति" इति वाक्यशेषात यवशब्दस्य दीर्घशूके शक्ति ग्रहः।
७. क्वचित विवृतेः ( विवरणात् ) शक्तिग्रहो भवति । यथा--"शक्तिः कवित्वबीजरूपः संस्काविशेष" इति । अस्या विवृतेः शक्तेः संस्कारविशेषे शक्तिग्रहः ।
८. क्वचित्सिद्धपदसान्निध्याच्छक्तिग्रहः स च ग्रन्थकारोक्तदिशा प्रदर्शित एव । उक्तसर्थ निगमर्यात-तं चेति । तं च = तादृशं च, सङ्केतितं = जातसङ्केतम्, अयं = पदाऽर्थ, बोध्यन्ती प्रतिपादयन्ती, शब्दस्य-पदस्य, शक्त्यन्तराऽनन्तरिता = शक्त्यन्त. राभ्याम् (अन्यवृत्तिभ्याम्), लक्षणा व्यञ्जनाभ्याम् इति भावः, अनन्तरिता (अव्यवहिता) शक्तिः=वृत्तिः, अभिधा नाम लक्षणाव्यञ्जनाभ्यां प्रथममुपस्थिता मुख्या वृत्तिरभिधेति भावः । सङ्केतग्रहस्थानानि परिगणयति-सङकेत इति । जाती= सामान्ये, गुणद्रव्यक्रियासु च सङ्केतो गृह्यते इत्यन्वय: । ४ ।।
. कारिकां विवृणोति-जातिरिति । नित्यत्वे सति अनेकसमवेतत्व जातिवं यहाँपर आप्तके उपदेशसे घोड़े में अश्व शब्दका शक्तिग्रह हुआ है । उस सङ्केतित ( मुख्य ) अर्थका बोध करानेवाली, शब्दका किसी दूसरी शक्ति ( वृत्ति ) से व्यवधानशून्य शक्ति (पत्ति ) को "अभिधा" कहते हैं। जा' ...ण, द्रव्य और क्रियामें सङ्केत (शक्ति ) का ग्रहण किया जाता है ॥ ४॥
शब्द चार प्रकारके होते हैं-जातिवाचक, गुणवाचक, द्रव्यवाचक और क्रियावाचक ।