SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः तत्र वाक्यं यथा-'शून्यं वासगृहम्-' इत्यादि ( २६ पृ०) । महावाक्य यथा-रामायण-महाभारत-रघुवशादि। पदोच्चयो वाक्यमित्युक्तम्। तत्र किं पदलक्षणमित्यत आह वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः । यथा-घटः । प्रयोगाहेंति प्रातिपदिकस्य व्यवच्छेदः । अनन्वितेति उदाहति-तत्रेति । तत्र वाक्यमहावाक्ययोमध्ये, वाक्यं यथा="शून्यं वासगृहम्" उत्पादि (:४पृ.) । अत्राऽनेकपदानां संघातेनैकवाक्याऽन्तःपातित्वं महावाक्यत्वम्, ययो पायणमहाभारतरघुवंशादि । अत्र तत्तत्काण्डषु तत्तत्पर्वसु च स्थितानां वाक्याना संघातेन ग्रन्थरूपमहावाक्याऽन्त.पातित्वं जायत इति भावः । * पदं लक्षयति-वर्णा इति । प्रयोगाऽ ऽनन्वितकाऽर्थबोधका वर्णाः पदमित्कन्वयः । प्रयोगा: = प्रयोगयोग्याः, सुप्तिविभक्तियुक्ता इति भावः, अनन्वितः = मिथोऽन्वयरहितः, य एकोऽर्थः, तद्बोधका:= तत्प्रतिपादकाः, वर्णाः = स्वरम्यानमा अक्षरा:, पदम्, इति पदलक्षणम् । अत्र वर्णा इति बहुवचनमविवक्षितं, तेन क्वचिदेवास्प जातुविद् द्वयोरपि वर्णयोः परिग्रहो भवति । ___ उदाहरति-यथा घट इति । घट इत्यत्र धकारोतरवर्ती अकारस्तपा टकारो. तरवर्ती अकारो विसर्जनीयश्चेत्थं वर्णसंघातेन अनन्वितः = पदान्तरेणाऽन्वयरहिता, कम्बुग्रीवादिमान् एकः पदार्थोऽवबुद्धयते । पदलक्षणे पदकृत्यं प्रदर्शयति-प्रयोगाहति। प्रयोगाऽर्हः = प्रयोगयोग्यः, प्रयोगाऽहत्वं च विभक्त्यत्तत्वं, तच्च सुविभक्तियुक्तारक तिविभक्तियुक्तत्वं वा, तेन च प्रातिपदिकस्य = सुन्विभक्तिरहितस्य अवयम्यस्य व्यवच्छेदः = व्यावृत्तिः । अत्र प्रातिपदिकशब्देन भूवाप्रभूतिधातोत्र प्रहर्ष, हया। "प्रयोगाई" पदेन तिविभक्तिरहितस्य “भूवा" प्रभृतिधातोत्र व्यवच्छेदों भवती. त्येषोऽर्थोपि समुचितो भवति । अनन्वितेति । अनन्वितपदेन वाक्यमहावाक्ययोः = व्यवच्छेदः इति शेषः । अयं भावः, वाक्यानि महावाक्यानिच बन्चितानि भवन्ति, अनन्वितकयनेन वाक्यमहावाक्ययोर्ध्यावृत्तिभवति । उनमें वाक्य जैसे - "शून्यं वासगृहम्" इत्यादि, महावाक्य जैसे-रामायण, महाभारत और रघुवंश आदि हैं ॥१॥ पदसमूहको "वाक्य" कहा है तो पदका लक्षण क्या है ? यह कहते हैं-वर्णा इति । प्रयोगके योग्य, अनन्वित, एक अर्यके बोधक वर्णोको "पद" कहते हैं । जैसे-. 'घटः" यह पदका उदाहरण है । 'प्रयोगाऽहं" कहनेसे नि. पदिक और भू वा प्रभृति धातुओंकी व्यावृत्ति होती है, सुप विभक्ति की उत्पत्तिके विना प्रातिपदिक और तिङ् विभक्तिकी उत्पत्तिके विना धातु प्रयोगाऽहं अर्थात् अपद होनेसे ३ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy