________________
२८
साहित्यदर्पणे देहद्वारेणेव, व्यभिचारिमावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते। एषां विशेषोदाहरणानि वक्ष्यामः।
गुणादयः किंस्वरूपा इत्युच्यते
उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।। ३ ।। गुणाः शौर्यादिवत् , अलङ्काराः कटककुण्डलादिवत् , रीतयोऽवयव. संस्थानविशेषवत् , देहद्वारेणेव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुस्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते । इह यद्यपि गुणानां रसधर्मत्वं तथापि मूर्खत्वादयो यथा देहिनं साक्षात् अपकर्षन्ति तथैव-निवेदादिव्यभिचारिभादे स्वशब्दवाच्यत्वाश्यो दोषाः साक्षात्काव्यस्यात्मभूतं रसमपकर्षन्ति, अतस्ते दोषाः काव्यस्याऽप. कर्षका उच्यन्ते इत्यन्वयाऽनुसारी विवरणांऽशः । एषां = दोषाणां विशेषोदाहरणानि, वक्ष्यामः कथयिष्यामः, सप्तमे परिच्छेद इति भावः । एतेन काव्यस्यापकर्षहेतवो दोषा इति प्रतिपादितम् । अथ काव्यस्योत्कर्षहेतवः के इति जिज्ञासायामाह-उत्कर्षहेतव इति । गुणाऽलङ्काररीतय उत्कर्षहेतवः प्रोक्ताः ॥ ३ ॥ विवृणोति-गुणा इति । गुणा:= माधुर्णदयः, देहिनां शौर्यादिवत्, अलङ्काराः = उपमादयः, देहिना कटककुण्डलादिवत् = वलयकर्णवेष्टनादिवत्, रीतयः = दादयः, देहिनाम् अवयवसंस्थानविशेषवत् = हस्तपादाद्यवयवस्थितिविशेषवत, शौर्यादयो गुणा देहिनां देहद्वारेणेव माधुर्यादयो गुणाः शब्दार्थद्वारेण तमेव काव्यस्णत्मभूतं रसमुत्कर्षयन्तः, काव्यस्योत्कर्षका: = उत्कर्षकारकाः, इत्युच्यन्ते। द्वारा काव्यके आत्मभूत रसको दूषित करते हैं । इसी तरह मूर्खत्व आदि दोष जैसे साक्षात् आत्माको अपकृष्ट करते हैं उसी तरह निर्वेद आवेग आदि व्यभिचारी भाव स्वशब्दवाच्यत्व ( अपने वाचक शब्दोंसे कहना ) आदि दोषसे काव्यके आत्मभूत रसका साक्षात् अपकर्ष करते हैं; इसलिए दोषोंको काव्यका अपकर्षक कहते हैं। इनके विशेष उदाहरण ( सप्तम परिच्छेदमें ) कहेंगे।
काव्यमें गुणों का क्या स्वरूप है ? ऐसी आकाक्षाका समाधान करते हैं-गुण, अलङ्कार और रीतियां काव्यमें उत्कर्षके कारण हैं ॥ ३॥
शूरता आदि गुण, कटक और कुण्डल आदि अलङ्कार और हस्तपाद आदि अवयवोंकी स्थिति जैसे देहद्वारा आत्मभूत देही ( मनुष्य) को उत्कृष्ट करनेसे उनके उत्कर्षक होते हैं वैसे ही माधुर्य आदि गुण, यमक और उपमा आदि अलङ्कार और वैदर्भी आदि रीतियां ये सब शब्द और अर्थके द्वारा कान्यके आत्मभूत रसको उत्कृष्ट बनाते हुए उनके उत्कर्षक कहे जाते हैं । यद्यपि गुण रसके धर्म हैं तथाऽपि गुण शब्दकी यहाँ पर गुणके अभिव्यञ्जक शब्द और अर्थमें लक्षणा होती है । इसी