________________
साहित्यदर्पणे
एतेन
"अदोषं गुणवत्काव्यमलङ्कारैरलस्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्ति प्रीतिं च विन्दति ॥' इत्यादीनामपि काव्यलक्षणत्वमपास्तम्।। यस ध्वनिकारेणोक्तम्-'काव्यस्यात्मा ध्वनिः-' इति तरिक वस्त्व
अत्र अस्मिन् पद्य, विभावनाविशेषोक्तिमूलस्य-विभावनाविशेषोक्तिनिरूपितस्य, सन्देहसङ्कराऽलङ्कारस्य स्फुटत्वम् । अतः कथमिदमुदाहरणमस्फुटालङ्कारस्य संगच्छते । सरस्वतीकण्ठाभरणकारसम्मत काव्यलक्षणं खण्डयति-एतेनेति। एतेन="तददोषा". वित्याक्लिक्षणस्य काव्यलक्षणत्वखण्डनेन । प्रदोषमिति । कविः अदोषं गुणवत् अलङ्कारः अलङ्कृतं रसाऽन्वितं काव्यं कुर्वन् कीति प्रीति च विन्दति इत्यन्वयः ।
कविः कवयिता, अदोष-दुःश्रवत्वादिदोषरहितं, गुणवत् = माधुर्यादिगुणोपेतम्, अलङ्कारः उपमाद्यलङ्कारः, अलङ्कृतं = भूषितं, रसाऽन्वितं = शृङ्गारादिरससमन्वितं, काव्य-कविता, कुर्वन-विदधत, कीर्तिम् यशः, प्रीति च-हर्ष च, विन्दति लभते ।
इत्यादीनामपि = एवंप्रभृतीनामपि, काव्यलक्षणत्वं काव्यस्वरूपत्वम्, अपास्त= निरस्तम् । दोषगुणाऽलङ्काराणा लक्षणेऽनपेक्षितत्वादितिभावः । सम्प्रति रसमात्रध्वनेः काव्यत्वं सिसाधयिषुर्वस्त्वलङ्कारयोस्तनिरस्यन् ध्वनिकारमतं खण्डयितु प्रवर्ततेयत्त्विति । ध्वनिकारेण = आनन्दवर्द्धनाचार्येण, यद, उक्तम् = अभिहितम् । “काव्यस्याऽऽत्मा ध्वनि" रिति । ध्वनिः =वाच्याऽतिशायी व्यङ्गयः, काव्यस्य आत्मा = इसमें विभावना ओर विशेषोक्ति हेतुवाला सन्देहसङ्कर बलङ्कार स्फुट है इससे इसे अस्फुट अलङ्कार कहना उचित नहीं।
___ कारणके विना जहाँ कार्यकी उत्पत्तिका वर्णन है वहीं विभावना अलङ्कार होता है, जैसे कि यहाँप र वरसङ्गम आदिके अभाव आदि कारणके न होनेपर भी उत्कण्ठारूप कार्यकी उत्पत्ति होनेसे विभावना अलङ्कार हो सकता है, इसी तरह वर आदि कारणोंके होनेपर भी उत्कण्ठाके अभावरूप फलको उत्पत्ति न होनेसे विशेषोक्ति अलङ्कार हो सकता है, इस प्रकार दोनों अलङ्कारोंको अस्फुटता है मत एव यह अस्फुट अलङ्कार है काव्यप्रकाशकारका यह कथन भी अनुचित है क्योंकि यहाँपर विभावना. विशेषोक्तिमूलक सन्देहसङ्कर अलङ्कार स्फुट है।
____इस कथनसे-अदोषम् । दोषसे रहित, गुणवाला, अलङ्कारोंसे अलङ्कृत रससे युक्त काव्यकी रचना करनेवाला कवि कीति और प्रीतिको प्राप्त करता है। इत्यादि कान्यलक्षण भी खण्डित हो गया, क्योंकि अदोषत्व, सगुणत्व, अलङ्कारसहितत्व इनका काव्यके लक्षणमें समावेश नहीं हो सकता है।
ध्वनिकारने जो कहा है- "काव्यस्यात्मा ध्वनिः" अर्थात् काव्यकी आत्मा