________________
प्रथमः परिच्छेदः
यच्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्- .
यः कौमारहरः स एव हि वरस्ता एव चत्रक्षपा-11 .... __स्ते चोन्मोलितमालतीसरभयः प्रौढाः कदम्मानिला। . सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । इति ।.. एतच्चिन्त्यम् । अत्र हि विभावनाविशेषोक्तिमूलस्य संदेहसङ्करालकारस्य स्फुटत्वम् ।
यः कौमारहर इति। यः कौमारहरः स एव वरो हि । ता एव चैत्रक्षपा हि । उन्मीलितमालतीसुरभयः ते एव प्रोढा: कदम्बाऽनिलाः हि । सा च एव अस्मि हि। तथाऽपि तत्र रेवारोधसि वेतसीतस्तले सुरुतव्यापारलोलाविधी चेतः समुत्कण्ठते इत्यन्वयः।
___स्वाऽधीनपतिकाया: कस्याश्चिन्नायिकाया वरोपकरणादिष्वसकृदुपभुक्तेष्वपि सखी प्रति तत्र लालसासूचिकोक्तिरियम् । हे सखि | यः कोमारहर: कुमारीभावाऽपहारकः, स एव = उपभुक्त एव, न अन्य इति भावः, वरः = परिणेता, हि = निश्चयेन, वाक्यान्तरेष्वपि इदं सम्बध्यते । एतेन उभयाऽनुरागो व्यज्यते । ता एव = पूर्वोपभुक्ता एव, चैत्रक्षपा:= मधुरात्रयः, हि । उन्मीलितमालतीसुरभयः = उन्मीलिता (विकसिता) या मालती ( वासन्तिकलता ), तया सुरभय: ( मनोहरगन्धाः ), अत्र मालतीपदेन जातिन ग्राह्या, तस्याश्चत्रे असंभवात् । ते एव = पूर्वोपभुक्ता एव, प्रौढाः= उद्दीपनप्रागल्भ्यशालिनः, कदम्बाऽनिला:धूलीकदम्बपुष्पवाता:, हि। सा च एव - तववस्था एव, हि । अस्मि = अहम् अस्मि । तथाऽपि = उपभुक्तसकलसामग्रीसत्वेऽपि, तत्र = उपभुक्ते, रेवारोधसि = नर्मक्षतटे, वेतसीतरुतले = वेतसलताऽधोभागे, सुरतव्यापार. लीलाविधी = रतिक्रियाविलासविधाने, चेतः= चित्तं; समुत्कण्ठते समुत्सुकं भवति । अत्र तावद्विभावनाविशेषोक्ती प्रतीतिपथमवतरत एव परं न स्फुटे । तद्यथा
"विमावना विना हेतु कार्योत्पत्तियंदुच्यते।" इति हि विभावनालक्षणम्
अस्मिन्पो उत्कण्ठारूपस्य कार्यस्य वरसङ्गमाभावादिकारणाऽभावेऽपि उत्पत्तेः कि विभावनाऽस्ति, उताहो कारणे वरसङ्गमादौ सत्यपि उत्कण्ठाऽभावरूपस्य फलस्य अनुत्पत्तेः विशेषोक्तिरस्ति इति द्वयोरपि विभावनाविशेषोक्तिरूपयोरलङ्कारयोः अस्फुटत्वम् इति काव्यप्रकाशकारमतम् । एतच्चिन्त्यम् = दूष्यत्वेन विचारणीयमिति भावः । तत्प्रतिपादयति-पत्र होति ।
"जिसने कुमारीभावका हरण किया है वही वर हैं, वे ही चैत्र मासकी रात्रियों हैं, और विकसित वासन्तीलतासे सुगन्धयुक्त प्रौढ ( उद्दीपन करनेवाले ) वही कदम्बवनका वायु है और मैं भी वही हूँ, इस प्रकार ये सब पहले अनुभव किये गये हैं; तोभी नर्मदाके तटमें बेतके पेड़ोंके नीचे रमण करनेके लिए चित्त उत्कण्ठित हो रहा है।"
अस्फुटालङ्कारके उदाहरणकी तौरपर दिया गया यह पद्य विचारणीय है। २सा०