SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भनन्धयालङ्कारप्रकरणम् 45 ___ अत्र उभयत्र एकम्योपमेयस्यानेकोपमानोप'निबन्धनान्मालात्वम् । सर्वत्र उपमायाः भेदाभेदसाधर्म्यमूलत्वम् । एवं भेदान्तरमपि यथासंभवमुदाहार्यम् । ॥ अथ अनन्वयालङ्कारः ॥ __ 'सर्वत्र उपमायां भेदाऽभेदसाधर्म्यमूलत्वे तुल्येऽपि द्वितीयसब्रह्मचारि. निवृत्तिपर्यवसायित्वादुपमाऽनन्तरमनन्वयनिरूपणं, तदनन्तरं तृतीयसब्रह्मचारिनिवृत्तिपर्यवसानादुपमेयोपमायाः निरूपणमिति द्वयोस्सङ्गतिः । यद्वा एकवाक्याश्रितत्वादुपमाऽनन्तरमनन्वयः । बाक्यभेदाश्रितत्वात्तदनन्तरमुपमेयोपमेति सङ्गतिः । ननु न तावत्-- 'एकस्यैवोपमानोपमेयत्वे अनन्वयः' इति काव्यप्रकाशकारालझारसर्वस्वकारसाहित्यचिन्तामणिकारविद्यानाथानां लक्षणं युक्तम् । 'रामश्चन्द्र इवे'त्याधुपमाया मतिव्याप्तः । तत्र उपमानोपमेययो देऽपि प्रमेयत्वाद्यवभेदेन उभयोरक्यात् एकस्यैव उपमानोपमेयत्वसंभवात् । ननु 'शाब्देनैकत्वेन प्रतीयमानस्स उपमानोपमेयत्वेऽनन्वय इति विवक्षितत्वात् नोक्तदोष इति चेन्न - 'इन्द्रो महेन्द्र इष 'फलदायी'त्युपमाया मतिव्याप्तेः । तत्र शब्द. द्वयेनैकदेवताप्रतीतेः । न च सोऽप्यनन्वय एवेति शङ्कयम् । मीमांसान्यायानुसन्धानेन इन्द्रमहेन्द्रयोर्भेदेन उपमासिद्धः । ननु 'शाब्देनैकत्वेन प्रमितस्य निवन्धनेनासाहित्यं । सर्वत्र-आ * ' सर्वत्र उपमायाम्' इति पदद्वयं- त, 'आ' प्रत्योः नास्ति । 'मव्याप्तिः-त,न 'शब्देनैकत्वेन–त,न " पददायी-आ . 'मव्याप्तिः-त, ' शब्देनैकत्वेन-त,न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy