SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मलकारावे समुन्नतो राजति राघवोऽधुना । शृङ्गद्वयेनेव भुजद्वयेन ॥ अत्र रामचन्द्र उदयाचल इवेत्यर्थात्प्रतीतेः एकदेशवर्तित्वमुपमायाः । एषा मालारूपेणापि संभवति यथा - . शीतलरुचिरिव रविरिव .. मारुतसख इव परमिव ब्रह्म । ओजायमानभूषाभूषित ____सर्वाङ्गशोमितो रामः ॥ यथा वा - श्रीमान् कामान् सृजतु पुरुष शिष्टव शेषशङ्का- . शोकीन स्सुकविरचितश्लोकवत्सद्गुणो मे । भागीरथ्या निवह इव शुचिः प्रेक्षणीयो 'मृगाक्ष्याः ...... .... .... सुरतरोः मैथिलीकण्ठहारः ॥ 1 उपजातिवृत्तम् । इन्द्रवंशावंशस्थयोर्मेलनात् । ' 'रामः' इति पदानन्तरं ............. श्रीबादरायणमुनिः स्वयमेव विष्णुपार्थच्छलात् तमधिकृत्य कृतप्रबन्धे । तस्यापि नित्यमहितं शशिभूषणं त्वामेडयन् .... ....' इति कश्चन भागः 'आ' प्रती मध्ये प्रविष्टः दृश्यते। 'श्रेष्ठवदोष-न - 'सुरविरचित-त . ''त,न' प्रत्योः 'मृगाक्ष्या वातोदृष्टैरिव सुरतरोः' इति पाठः दृश्यते । 'आ' प्रतौ 'मृगाक्ष्याः पालो दृष्टेरिव सुरतरोः' इति पाठः दृश्यते । सर्वोऽप्ययं पाठः अशुद्धः इति कृत्वा न दत्तः । अधोभागे एव प्रदत्तः । ... . .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy