SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उपमालछारप्रकरणम् अत्र धारितधृतशब्दाभ्याम् एकार्थ'प्रतिपादनात् वस्तुप्रतिवस्तुभावः । (ii) बिम्बप्रतिबिम्बभावेन 'निर्देशो यथा - __. विधृतचिररत्नहारो रामस्साकेतपट्टणे भाति ।। 'विपिने यथा वसन्तः सद्यः संफुल्लपुष्पमालाङ्कः ।। अत्र हारपुष्पमालिकयोः सादृश्येन 'रामवसन्तयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः । - पुनरपि द्विविधोपमा-समस्तवस्तुविषया-एकदेशवर्तिनी चेति । (i) तत्र समस्तवस्तुविषयोपमा यथा - दोर्दण्डौ विटपाविवोपचयको मुक्ता विभूषोज्वला: __सम्फुल्लाः कलिका इवाङ्गकिरणा संसर्गिभृङ्गा इव । भक्तभ्यो ननु धर्मकाममुखराभीष्टानि दत्तान्यहो दिव्यानीव फलानि कल्पविटपीवाभाति 'सीतापतिः ॥ (ii) एकदेशवर्तिनी यथा - बालातपेनेव सपीतवाससा समुद्यता चण्डरुचेव मौळिना । . 'प्रतिपादकात्-त 'सकृन्निर्देशो यथा-न 'विधृतनिर्मलहारो रामस्साकेतपट्टणे भाति-त,न 'पाति-मा 'विपिने च तथा वसन्तः–त 'रत्नावतंसमो:-आ। 'शार्दूलविक्रीडितवृत्तम् । 'सूर्याश्वैर्मसजास्ततः सगुरवः शाल. विक्रीडितम्' इति तल्लक्षणं वृत्तरत्नाकरे ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy